Changes

Jump to navigation Jump to search
no edit summary
Line 32: Line 32:  
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम्॥ 1-1-8
 
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम्॥ 1-1-8
 
  [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Expert|''Expert'']] [[:Category:Orator|''Orator'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:कुश्ल|''कुश्ल'']] [[:Category:वक्ता |''वक्ता '']]
 
  [[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Expert|''Expert'']] [[:Category:Orator|''Orator'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:कुश्ल|''कुश्ल'']] [[:Category:वक्ता |''वक्ता '']]
 +
 
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।
 
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।
   
सौतिरुवाच
 
सौतिरुवाच
   
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ 1-1-9
 
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ 1-1-9
   
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।
 
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।
   
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ 1-1-10
 
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ 1-1-10
   
कथिताश्चापि विधिवद्या वैशम्पायनेन वै।
 
कथिताश्चापि विधिवद्या वैशम्पायनेन वै।
   
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः॥ 1-1-11
 
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः॥ 1-1-11
   
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च।
 
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च।
 +
[[:Category:Ugrashrava|''Ugrashrava'']] [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Stories|''Stories'']] [[:Category:Vyasdev|''Vyasdev'']] [[:Category:उग्रश्रवा|''उग्रश्रवा'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:व्यासदेव|''व्यासदेव'']]
    
श[स]मन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्॥ 1-1-12
 
श[स]मन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्॥ 1-1-12
1,815

edits

Navigation menu