Changes

Jump to navigation Jump to search
no edit summary
Line 432: Line 432:  
  जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ 1-1-119
 
  जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ 1-1-119
 
  मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति।
 
  मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति।
 +
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः॥ 1-1-120
 +
जाताः पार्थास्ततस्सर्वे कुन्त्या माद्र्या च मन्त्रतः।
 +
(ततो धर्मोपनिषदः श्रुत्वा भर्तुः प्रिया पृथा।
 +
धर्मानिलेन्द्रान्स्तुतिभिर्जुहाव सुतवाञ्छया।
 +
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च।)
 +
@जाताः पार्थास्ततः कामी पाण्डुर्माद्र्या दिवं गतः।@
 +
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः॥ 1-1-121
 +
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च।
 +
(तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु।
 +
माद्र्यात्सह सङ्गम्य ऋषिशापप्रभावतः।
 +
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ॥)
 +
मुनिभिश्च समानीता[ऋषिभिर्यत्तदाऽऽनीता] धार्तराष्ट्रान्प्रति स्वयम्॥ 1-1-122
 +
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः।
 +
[[:Category:curse|''curse'']] [[:Category:Pandu|''Pandu'']] [[:Category:Maharshi|''Maharshi'']] [[:Category:Sage|''Sage'']]
 +
[[:Category:महर्षि|''महर्षि'']] [[:Category:पाण्डु|''पाण्डु'']] [[:Category:पाण्डुको शाप|''पाण्डुको शाप'']]
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:Birth|''Birth'']] [[:Category:Birth of Pandavas|''Birth of Pandavas'']]
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:Birth|''Birth'']] [[:Category:Birth of Pandavas|''Birth of Pandavas'']]
 
  [[:Category:पांण्डवोंका जन्म|''पांण्डवोंका जन्म'']] [[:Category:पाण्डव|''पाण्डव'']] [[:Category:जन्म|''जन्म'']]
 
  [[:Category:पांण्डवोंका जन्म|''पांण्डवोंका जन्म'']] [[:Category:पाण्डव|''पाण्डव'']] [[:Category:जन्म|''जन्म'']]
      −
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः॥ 1-1-120
+
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः॥ 1-1-123
जाताः पार्थास्ततस्सर्वे कुन्त्या माद्र्या च मन्त्रतः।
+
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।
(ततो धर्मोपनिषदः श्रुत्वा भर्तुः प्रिया पृथा।
+
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा॥ 1-1-124
धर्मानिलेन्द्रान्स्तुतिभिर्जुहाव सुतवाञ्छया।
+
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च।)
+
आहुः केचिन्न तस्यैते तस्यैत इति चापरे॥ 1-1-125
@जाताः पार्थास्ततः कामी पाण्डुर्माद्र्या दिवं गतः।@
+
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे।
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः॥ 1-1-121
+
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्॥ 1-1-126
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च।
+
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।
(तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु।
+
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्॥ 1-1-127
माद्र्यात्सह सङ्गम्य ऋषिशापप्रभावतः।
+
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्।
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ॥)
+
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः॥ 1-1-128
मुनिभिश्च समानीता[ऋषिभिर्यत्तदाऽऽनीता] धार्तराष्ट्रान्प्रति स्वयम्॥ 1-1-122
+
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः।
+
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः॥ 1-1-129
 +
शब्द आसीन्महांस्तत्र दिवःस्पृक्कीर्तिवर्धनः।
 +
तेऽधीत्य निखिलान्वेदाञ्छास्त्राणि विविधानि च॥ 1-1-130
 +
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।
 +
युधिष्ठिरस्य शीले[शौचे]न प्रीताः प्रकृतयोऽभवन्॥ 1-1-131
 +
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।
 +
गुरुशुश्रूषया कु[क्षा]न्त्या यमयोर्विनयेन च॥ 1-1-132
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:welcome|''welcome'']] [[:Category:kurus|''kurus'']]  
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:welcome|''welcome'']] [[:Category:kurus|''kurus'']]  
 
  [[:Category:kurus welcome Pandavas |''kurus welcome Pandavas'']] [[:Category:पांण्डवोंका स्वागत|''पांण्डवोंका स्वागत'']]
 
  [[:Category:kurus welcome Pandavas |''kurus welcome Pandavas'']] [[:Category:पांण्डवोंका स्वागत|''पांण्डवोंका स्वागत'']]
Line 454: Line 475:       −
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः॥ 1-1-123
+
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
 +
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्॥ 1-1-133
 +
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।
 +
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्॥ 1-1-134
 +
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।
 +
[[:Category:Arjuna|''Arjuna'']] [[:Category:fame|''fame'']] [[:Category:Arjuna wins Draupadi|''Arjuna wins Draupadi'']]
 +
[[:Category:Draupadi|''Draupadi'']] [[:Category:wins|''wins'']] [[:Category:अर्जुनका शौर्य|''अर्जुनका शौर्य'']] [[:Category:शौर्य|''शौर्य'']]
 +
[[:Category:अर्जुन|''अर्जुन'']] [[:Category:अर्जुनने द्रौपदीको जीता|''अर्जुनने द्रौपदीको जीता'']]
   −
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।
  −
  −
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा॥ 1-1-124
  −
  −
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।
  −
  −
आहुः केचिन्न तस्यैते तस्यैत इति चापरे॥ 1-1-125
  −
  −
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे।
  −
  −
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्॥ 1-1-126
  −
  −
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।
  −
  −
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्॥ 1-1-127
  −
  −
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्।
  −
  −
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः॥ 1-1-128
  −
  −
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।
  −
  −
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः॥ 1-1-129
  −
  −
शब्द आसीन्महांस्तत्र दिवःस्पृक्कीर्तिवर्धनः।
  −
  −
तेऽधीत्य निखिलान्वेदाञ्छास्त्राणि विविधानि च॥ 1-1-130
  −
  −
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।
  −
  −
युधिष्ठिरस्य शीले[शौचे]न प्रीताः प्रकृतयोऽभवन्॥ 1-1-131
  −
  −
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।
  −
  −
गुरुशुश्रूषया कु[क्षा]न्त्या यमयोर्विनयेन च॥ 1-1-132
  −
  −
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
  −
  −
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्॥ 1-1-133
  −
  −
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।
  −
  −
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्॥ 1-1-134
  −
  −
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।
      
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
 
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
1,815

edits

Navigation menu