Changes

Jump to navigation Jump to search
no edit summary
Line 449: Line 449:  
  [[:Category:Pandavas|''Pandavas'']] [[:Category:Birth|''Birth'']] [[:Category:Birth of Pandavas|''Birth of Pandavas'']]
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:Birth|''Birth'']] [[:Category:Birth of Pandavas|''Birth of Pandavas'']]
 
  [[:Category:पांण्डवोंका जन्म|''पांण्डवोंका जन्म'']] [[:Category:पाण्डव|''पाण्डव'']] [[:Category:जन्म|''जन्म'']]
 
  [[:Category:पांण्डवोंका जन्म|''पांण्डवोंका जन्म'']] [[:Category:पाण्डव|''पाण्डव'']] [[:Category:जन्म|''जन्म'']]
 +
 +
 +
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः॥ 1-1-123
 +
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।
 +
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा॥ 1-1-124
 +
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।
 +
आहुः केचिन्न तस्यैते तस्यैत इति चापरे॥ 1-1-125
 +
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे।
 +
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्॥ 1-1-126
 +
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।
 +
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्॥ 1-1-127
 +
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्।
 +
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः॥ 1-1-128
 +
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।
 +
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः॥ 1-1-129
 +
शब्द आसीन्महांस्तत्र दिवःस्पृक्कीर्तिवर्धनः।
 +
तेऽधीत्य निखिलान्वेदाञ्छास्त्राणि विविधानि च॥ 1-1-130
 +
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।
 +
युधिष्ठिरस्य शीले[शौचे]न प्रीताः प्रकृतयोऽभवन्॥ 1-1-131
 +
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।
 +
गुरुशुश्रूषया कु[क्षा]न्त्या यमयोर्विनयेन च॥ 1-1-132
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:welcome|''welcome'']] [[:Category:kurus|''kurus'']]  
 
  [[:Category:Pandavas|''Pandavas'']] [[:Category:welcome|''welcome'']] [[:Category:kurus|''kurus'']]  
 
  [[:Category:kurus welcome Pandavas |''kurus welcome Pandavas'']] [[:Category:पांण्डवोंका स्वागत|''पांण्डवोंका स्वागत'']]
 
  [[:Category:kurus welcome Pandavas |''kurus welcome Pandavas'']] [[:Category:पांण्डवोंका स्वागत|''पांण्डवोंका स्वागत'']]
 
  [[:Category:कुरु|''कुरु'']] [[:Category:प्रजा|''प्रजा'']]
 
  [[:Category:कुरु|''कुरु'']] [[:Category:प्रजा|''प्रजा'']]
   −
  −
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः॥ 1-1-123
  −
  −
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।
  −
  −
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा॥ 1-1-124
  −
  −
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।
  −
  −
आहुः केचिन्न तस्यैते तस्यैत इति चापरे॥ 1-1-125
  −
  −
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे।
  −
  −
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्॥ 1-1-126
  −
  −
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।
  −
  −
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्॥ 1-1-127
  −
  −
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्।
  −
  −
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः॥ 1-1-128
  −
  −
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।
  −
  −
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः॥ 1-1-129
  −
  −
शब्द आसीन्महांस्तत्र दिवःस्पृक्कीर्तिवर्धनः।
  −
  −
तेऽधीत्य निखिलान्वेदाञ्छास्त्राणि विविधानि च॥ 1-1-130
  −
  −
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।
  −
  −
युधिष्ठिरस्य शीले[शौचे]न प्रीताः प्रकृतयोऽभवन्॥ 1-1-131
  −
  −
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।
  −
  −
गुरुशुश्रूषया कु[क्षा]न्त्या यमयोर्विनयेन च॥ 1-1-132
      
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
 
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
1,815

edits

Navigation menu