Changes

Jump to navigation Jump to search
Adding content - to be edited
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
 +
 +
== Introduction ==
 +
Amarakosha 2।8।1।1।4
 +
 +
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥
    
== Rigveda ==
 
== Rigveda ==
Line 135: Line 140:     
''śauryaṁ vīryaṁ dhr̥tistejastyāga ātmajayaḥ kṣamā । brahmaṇyatā prasādaśca rakṣā ca kṣatralakṣaṇam ॥ 22॥''
 
''śauryaṁ vīryaṁ dhr̥tistejastyāga ātmajayaḥ kṣamā । brahmaṇyatā prasādaśca rakṣā ca kṣatralakṣaṇam ॥ 22॥''
 +
 +
=== Kshatriya Dharma ===
 +
the duty or occupation of the warriors. Mn. x , 81
 +
 +
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
 +
 +
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः । । १०.८१ । ।
 +
 +
(refer Bhagavata Purana)
    
== Relationship with Brahmanas ==
 
== Relationship with Brahmanas ==

Navigation menu