Changes

Jump to navigation Jump to search
→‎Learned Kshatriyas || Rajanyarshi: Adding content - to be edited
Line 273: Line 273:     
== Learned Kshatriyas || Rajanyarshi ==
 
== Learned Kshatriyas || Rajanyarshi ==
Similarly at the Dīkṣā a Kṣatriya becomes temporarily a Brahmin, Aitareya Brāhmaṇa, vii. 23. Cf. Śatapatha Brāhmaṇa, iii. 4, 1, 3.
+
Similarly at the Dīkṣā a Kṣatriya becomes temporarily a Brahmana, Aitareya Brāhmaṇa, vii. 23.
    +
अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृ-ष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनम्ब्राह्मणा अभिसंगच्छन्ते तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रियमादत्ते त्रिष्टुब्वीर्यम्पञ्चदशः स्तोम आयुः सोमो राज्यम्पितरो यशस्कीर्तिमन्यो वा अयमस्मद्भवति ब्रह्म वा अयम्भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः स पुरस्ताद्दीक्षाया आहुतिं हुत्वाहवनीयमुपतिष्ठेत नेन्द्राद्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशत्स्तोमान्न सोमाद्राज्ञो न पित्र्याद्बन्धोर्मा म इन्द्र इन्द्रियमादित मा त्रिष्टुब्वीर्यम्मा पञ्चदशः स्तोम आयुर्मा सोमो राज्यम्मा पितरो यशस्कीर्तिं सहेन्द्रियेण वीर्येणायुषा राज्येन यशसा बन्धुनाग्निमुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानम्ब्रह्म प्रपद्ये ब्राह्मणो भवामीति तस्य ह नेन्द्र इन्द्रियमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशः स्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाऽऽहवनीयमुपस्थाय दीक्षते क्षत्त्रियः सन्॥7.23॥ 34.5 (146)
 +
 +
There are earlier references to royal sages (rājanyarṣi) in Pañcavimśa Brāhmaṇa, xii. 12, 6;
 +
 +
सिन्धुक्षिद्वै राजन्यर्षिर्ज्योगपरुद्धश्चरन् स एतत् सैन्धुक्षितमपश्यत् सोऽवागच्छत् प्रत्यतिष्ठदवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः
 +
 +
सौभरं भवति बृहतस्तेजः ...
 +
 +
the Nirukta 30) ii. 10. gives a tradition relating how Devāpi, a Raja's son, became the Purohita of his younger brother Śaṃtanu;
 +
 +
तत्रेतिहासमाचक्षते । देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे । देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणाः । अधर्मस्त्वया चरितः । ज्येष्ठं भ्रातरमन्तरित्याभिषेचितम् । तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः । पुरोहितस्तेऽसानि । याजयानि च त्वेति । तस्यैतद् वर्षकामसूक्तम् । तस्यैषा भवति १०
 +
 +
Devāpi in the Rigveda x. 98.
 +
 +
आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥२॥
 +
 +
आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् । नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥४॥
 +
 +
आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥५॥
 +
 +
अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् । ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥६॥
 +
 +
यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥७॥
 +
 +
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥८॥
 +
 +
The case of Viśvāmitra may also be cited mention of him as a Rājaputra in the Aitareya Brāhmaṇa, vii. 17
 +
 +
अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् इति स होवाच शुनःशेपः स वै यथा नो ज्ञपया राजपुत्र तथा वद यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् इति स होवाच विश्वामित्रो ज्येष्ठो मे त्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात्।
 +
 +
=== Janaka ===
 
In the Brāhmaṇa literature there are references to learned princes like Janaka of Videha, who is said to have become a Brahmana (brahmā), apparently in the sense that he had the full knowledge which a Brahmana possessed.  
 
In the Brāhmaṇa literature there are references to learned princes like Janaka of Videha, who is said to have become a Brahmana (brahmā), apparently in the sense that he had the full knowledge which a Brahmana possessed.  
    
21) Śatapatha Brāhmaṇa, xi. 6, 2, 1.  
 
21) Śatapatha Brāhmaṇa, xi. 6, 2, 1.  
 +
 +
जनको ह वै वैदेहो। ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुनाऽऽरुणेयेन सोमशुष्मेण सात्ययज्ञिना याज्ञवल्क्येन तान्होवाच कथङ्कथमग्निहोत्रञ्जुहुथेति - ११.६.२.[१]
    
Cf. Kauṣītaki Upaniṣad, iv. 1.  
 
Cf. Kauṣītaki Upaniṣad, iv. 1.  
 +
 +
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥
    
Other learned Kṣatriyas of this period were  
 
Other learned Kṣatriyas of this period were  
   −
Pravāhaṇa Jaivali, 22) Bṛhadāraṇyaka Upaniṣad, vi. 1, 1; Chāndogya Upaniṣad, i. 8, 1; v. 3, 1;
+
=== Pravāhaṇa Jaivali ===
 +
Chāndogya Upaniṣad, i. 8, 1;
   −
Aśvapati Kaikeya, 23) Śatapatha Brāhmaṇa, x. 6, 1, 2 et seq. and
+
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥
   −
Ajātaśatru. 24) Bṛhadāraṇyaka Upaniṣad, ii. 1, 1; Kauṣītaki Upaniṣad, iv. 1.
+
v. 3, 1;  
   −
There are earlier references to royal sages (rājanyarṣi), 28) E.g., in Pañcavimśa Brāhmaṇa, xii. 12, 6;
+
श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय तँ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ १ ॥
   −
the Nirukta 30) ii. 10. gives a tradition relating how Devāpi, a king's son, became the Purohita of his younger brother Śaṃtanu;
+
=== Aśvapati Kaikeya ===
 +
Śatapatha Brāhmaṇa, x. 6, 1, 2
   −
See Devāpi. in the Rigveda 32) x. 98.
+
ते होचुः। अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद तं गच्छामेति ते हाश्वपतिं कैकेयमाजग्मुस्तेभ्यो ह पृथगावसथान्पृथगपचितीः पृथक्साहस्रान्त्सोमान्प्रोवाच ते ह प्रातरसंविदाना एव समित्पाणयः प्रतिचक्रमिर उप त्वायामेति - १०...[२]
   −
The case of Viśvāmitra may also be cited mention of him as a Rājaputra in the Aitareya Brāhmaṇa, vii. 17
+
=== Ajātaśatru ===
 +
Bṛhadāraṇyaka Upaniṣad, ii. 1, 1;
 +
 
 +
दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति ।
 +
 
 +
स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ बृह. २,१.१ ॥
 +
 
 +
Kauṣītaki Upaniṣad, iv. 1.
 +
 
 +
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥
    
==References==
 
==References==

Navigation menu