Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
शौनक उवाच
     −
किमर्थं राजशार्दूलः स राजा जनमेजयः।
     −
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1
+
शौनक उवाच
 
+
किमर्थं राजशार्दूलः स राजा जनमेजयः।
निखिलेन यथातत्त्वं सौते सर्वमशेषतः।
+
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1
 
+
निखिलेन यथातत्त्वं सौते सर्वमशेषतः।
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2
+
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2
 
+
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।
+
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।
 
+
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे॥ 1-13-3
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।
+
सौतिरुवाच
 
+
महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज।
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे॥ 1-13-3
+
सर्वमेतदशेषेण शृणु मे वदतां वर॥ 1-13-4
 
+
शौनक उवाच
सौतिरुवाच
+
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।
 
+
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः॥ 1-13-5
महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज।
+
सौतिरुवाच
 
+
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते बुधैः।
सर्वमेतदशेषेण शृणु मे वदतां वर॥ 1-13-4
+
सर्वमेतदशेषेण शृणु मे वेदतां वर।
 
+
इतिहासमिमं विप्राः पुराणं परिचक्षते।
शौनक उवाच
+
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ 1-13-6
 
+
पूर्वं प्रचोदितः सूतः पिता मे रो[लो]महर्षणः।
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।
+
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ 1-13-7
 
+
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः॥ 1-13-5
+
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ 1-13-8
 
+
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।
सौतिरुवाच
+
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ 1-13-9
 
+
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते बुधैः।
+
जरत्कारुः इति ख्यात ऊर्ध्वरेता महातपाः॥ 1-13-10
 
+
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।
सर्वमेतदशेषेण शृणु मे वेदतां वर।
+
स कदाचिन्महाभागस्तपोबलसमन्वितः॥ 1-13-11
 
+
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।
इतिहासमिमं विप्राः पुराणं परिचक्षते।
+
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः॥ 1-13-12
 
+
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ 1-13-6
+
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ 1-13-13
 
+
इतस्ततः परिचरन्दीप्तपावकसप्रभः।
पूर्वं प्रचोदितः सूतः पिता मे रो[लो]महर्षणः।
+
अटमानः कदातित्स्वान्स ददर्श पितामहान्॥ 1-13-14
 
+
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ 1-13-7
+
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्॥ 1-13-15
 
+
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।
+
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।
 
+
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-16
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ 1-13-8
+
पितर ऊचुः
 
+
यायावरा नाम वयमृषयः संशितव्रताः।
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।
+
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-17
 
+
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ 1-13-9
+
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ 1-13-18
 
+
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।
+
तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-19
 
+
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।
जरत्कारुः इति ख्यात ऊर्ध्वरेता महातपाः॥ 1-13-10
+
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-20
 
+
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।
+
किमर्थं चैव नः शोष्याननुशोचसि सत्तम॥ 1-13-21
 
+
जरत्कारुरुवाच
स कदाचिन्महाभागस्तपोबलसमन्वितः॥ 1-13-11
+
मम पूर्वे भवन्तो वै पितरः सपितामहाः।
 
+
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-22
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।
+
पितर ऊचुः
 
+
यतस्व यत्नवांस्तात संतानाय कुलस्य नः।
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः॥ 1-13-12
+
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-23
 
+
न हि धर्मफलैस्तात न तपोभिः सुसंचितैः।
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
+
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-24
 
+
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ 1-13-13
+
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-25
 
+
जरत्कारुरुवाच
इतस्ततः परिचरन्दीप्तपावकसप्रभः।
+
न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।
 
+
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-26
अटमानः कदातित्स्वान्स ददर्श पितामहान्॥ 1-13-14
+
समयेन च कर्ताहमनेन विधिपूर्वकम्।
 
+
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-27
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।
+
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।
 
+
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-28
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्॥ 1-13-15
+
दरिद्राय हि मे भार्यां को दास्यति विशेषतः।
 
+
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-29
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।
+
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।
 
+
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-30
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।
+
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।  
 
+
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ 1-13-31
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-16
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः॥ 13 ॥
 
+
[[:Category:Jaratkaro|''Jaratkaro'']] [[:Category:ancestors of Jaratkaro|''ancestors of Jaratkaro'']]
पितर ऊचुः
+
[[:Category:ancestors|''ancestors'']] [[:Category:जरत्कारू|''जरत्कारू'']] [[:Category:पितरो|''पितरो'']]
 
+
[[:Category:जरत्कारूके  पितरोंका अनुरोध|''जरत्कारूके  पितरोंका अनुरोध'']]
यायावरा नाम वयमृषयः संशितव्रताः।
+
[[:Category:अनुरोध|''अनुरोध'']] [[:Category:request|''request'']]
 
  −
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-17
  −
 
  −
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।
  −
 
  −
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ 1-13-18
  −
 
  −
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।
  −
 
  −
तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-19
  −
 
  −
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।
  −
 
  −
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-20
  −
 
  −
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।
  −
 
  −
किमर्थं चैव नः शोष्याननुशोचसि सत्तम॥ 1-13-21
  −
 
  −
जरत्कारुरुवाच
  −
 
  −
मम पूर्वे भवन्तो वै पितरः सपितामहाः।
  −
 
  −
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-22
  −
 
  −
पितर ऊचुः
  −
 
  −
यतस्व यत्नवांस्तात संतानाय कुलस्य नः।
  −
 
  −
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-23
  −
 
  −
न हि धर्मफलैस्तात न तपोभिः सुसंचितैः।
  −
 
  −
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-24
  −
 
  −
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।
  −
 
  −
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-25
  −
 
  −
जरत्कारुरुवाच
  −
 
  −
न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।
  −
 
  −
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-26
  −
 
  −
समयेन च कर्ताहमनेन विधिपूर्वकम्।
  −
 
  −
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-27
  −
 
  −
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।
  −
 
  −
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-28
  −
 
  −
दरिद्राय हि मे भार्यां को दास्यति विशेषतः।
  −
 
  −
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-29
  −
 
  −
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।
  −
 
  −
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-30
  −
 
  −
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।
  −
 
  −
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ 1-13-31
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः॥ 13 ॥
 
1,815

edits

Navigation menu