Adiparva Adhyaya 13 (आदिपर्वणि अध्यायः १३)

From Dharmawiki
Jump to navigation Jump to search


शौनक उवाच
किमर्थं राजशार्दूलः स राजा जनमेजयः।
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1
निखिलेन यथातत्त्वं सौते सर्वमशेषतः।
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे॥ 1-13-3
सौतिरुवाच
महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज।
सर्वमेतदशेषेण शृणु मे वदतां वर॥ 1-13-4
शौनक उवाच
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः॥ 1-13-5
सौतिरुवाच
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते बुधैः।
सर्वमेतदशेषेण शृणु मे वेदतां वर।
इतिहासमिमं विप्राः पुराणं परिचक्षते।
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ 1-13-6
पूर्वं प्रचोदितः सूतः पिता मे रो[लो]महर्षणः।
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ 1-13-7
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ 1-13-8
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ 1-13-9
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।
जरत्कारुः इति ख्यात ऊर्ध्वरेता महातपाः॥ 1-13-10
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।
स कदाचिन्महाभागस्तपोबलसमन्वितः॥ 1-13-11
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः॥ 1-13-12
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ 1-13-13
इतस्ततः परिचरन्दीप्तपावकसप्रभः।
अटमानः कदातित्स्वान्स ददर्श पितामहान्॥ 1-13-14
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्॥ 1-13-15
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-16
पितर ऊचुः
यायावरा नाम वयमृषयः संशितव्रताः।
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-17
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ 1-13-18
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।
तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-19
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-20
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।
किमर्थं चैव नः शोष्याननुशोचसि सत्तम॥ 1-13-21
जरत्कारुरुवाच
मम पूर्वे भवन्तो वै पितरः सपितामहाः।
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-22
पितर ऊचुः
यतस्व यत्नवांस्तात संतानाय कुलस्य नः।
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-23
न हि धर्मफलैस्तात न तपोभिः सुसंचितैः।
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-24
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-25
जरत्कारुरुवाच
न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-26
समयेन च कर्ताहमनेन विधिपूर्वकम्।
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-27
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-28
दरिद्राय हि मे भार्यां को दास्यति विशेषतः।
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-29
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-30
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। 
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ 1-13-31
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः॥ 13 ॥
Jaratkaro ancestors of Jaratkaro
ancestors जरत्कारू पितरो
जरत्कारूके  पितरोंका अनुरोध
अनुरोध request