Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
जनमेजयः पारीक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते॥
     −
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति॥
+
सौतिरुवाच
 +
जनमेजयः पारीक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते॥
 +
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति॥
 +
तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ 1-3-1
 +
स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ 1-3-2
 +
तं माता रोरूयमाणमुवाच॥
 +
किं रोदिषि केनास्यभिहत इति॥ 1-3-3
 +
स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति॥ 1-3-4
 +
तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति॥ 1-3-5
 +
स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति॥ 1-3-6
 +
तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ 1-3-7
 +
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति॥ 1-3-8
 +
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 1-3-9
 +
[जनमेजय] एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत्॥ 1-3-10
 +
[[:Category:Uttank|''Uttank'']] [[:Category:conversation|''conversation'']] [[:Category:Janamejaya|''Janamejaya'']]
 +
[[:Category:उत्तंक|''उत्तंक'']] [[:Category:वार्तालाप|''वार्तालाप'']] [[:Category:जनमेजय|''जनमेजय'']]
   −
तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ 1-3-1
  −
  −
स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ 1-3-2
  −
  −
तं माता रोरूयमाणमुवाच॥
  −
  −
किं रोदिषि केनास्यभिहत इति॥ 1-3-3
  −
  −
स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति॥ 1-3-4
  −
  −
तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति॥ 1-3-5
  −
  −
स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति॥ 1-3-6
  −
  −
तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ 1-3-7
  −
  −
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति॥ 1-3-8
  −
  −
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 1-3-9
  −
  −
[जनमेजय] एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत्॥ 1-3-10
      
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ 1-3-11
 
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ 1-3-11
1,815

edits

Navigation menu