Changes

Jump to navigation Jump to search
no edit summary
Line 663: Line 663:  
  अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
 
  अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
 
  विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
 
  विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
  [[:Category:Sanjay|''Sanjay'']] [[:Category:Consoles|''Consoles'']] [[:Category:grieving|''grieving'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:grief|''grief'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:व्याकुल|''व्याकुल'']] [[:Category:संजय|''संजय'']]  [[:Category:समजाना|''समजाना'']]
+
  [[:Category:Sanjay|''Sanjay'']] [[:Category:Consoles|''Consoles'']] [[:Category:grieving|''grieving'']]  
 +
[[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:grief|''grief'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']]  
 +
[[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:व्याकुल|''व्याकुल'']] [[:Category:संजय|''संजय'']]
 +
  [[:Category:समजाना|''समजाना'']]
   −
भारताध्ययनं पुण्यमपि पादमधीयतः।
     −
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
+
भारताध्ययनं पुण्यमपि पादमधीयतः।
 
+
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।
+
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।
 
+
कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ 1-1-260
कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ 1-1-260
+
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।
 
+
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ 1-1-261
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।
+
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।
 
+
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ 1-1-262
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ 1-1-261
+
असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते।
 
+
संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ 1-1-263
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।
+
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्।
 
+
अव्यक्तादि परं यच्च स एव परिगीयते॥ 1-1-264
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ 1-1-262
+
यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः।
 
+
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥ 1-1-265
असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते।
+
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।
 
+
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ 1-1-266
संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ 1-1-263
+
अनुक्रमणिकाध्यायं भारतस्येममादितः।
 
+
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥ 1-1-267
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्।
+
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
 
+
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥ 1-1-268
अव्यक्तादि परं यच्च स एव परिगीयते॥ 1-1-264
+
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।
 
+
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥ 1-1-269
यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः।
+
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
 
+
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-1-270
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥ 1-1-265
+
यथैतानीतिहासानां तथा भारतमुच्यते।
 
+
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ 1-1-271
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।
+
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते।
 
+
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ 1-1-272
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ 1-1-266
+
बिभेत्यल्पश्रुताद्वेदो मामयं प्रत[ह]रिष्यति।
 
+
कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते॥ 1-1-273
अनुक्रमणिकाध्यायं भारतस्येममादितः।
+
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।
 
+
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ 1-1-274
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥ 1-1-267
+
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।
 
+
यश्यैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ 1-1-275
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
+
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।
 
+
एकतश्चतुरो वेदान्भारतं चैतदेकतः॥ 1-1-276
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥ 1-1-268
+
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।
 
+
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ 1-1-277
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।
+
तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते।
 
+
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ 1-1-278
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥ 1-1-269
+
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
 
+
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ 1-1-279
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
+
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।
 
+
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः॥ 1-1-280
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-1-270
+
इति श्रीमहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि ग्रन्थारम्भे प्रथमोऽध्यायः॥ 1 ॥
 
+
[[:Category:significance of Mahabharat|''significance of Mahabharat'']]
यथैतानीतिहासानां तथा भारतमुच्यते।
+
[[:Category:importance of Mahabharat|''importance of Mahabharat'']] [[:Category:importance|''importance'']]
 
+
[[:Category:significance|''significance'']]
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ 1-1-271
+
[[:Category:significance of first chapter of Mahabharat|''Category:significance of first chapter of Mahabharat'']]
 
+
[[:Category:Significance of anukramanika adhyaya of Mahabharat|''Category:Significance of anukramanika adhyaya of Mahabharat'']]
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते।
+
[[:Category:first|''first'']] [[:Category:chapter|''chapter'']] [[:Category:anukramanika|''anukramanika'']] 
 
+
[[:Category:adhyaya|''adhyaya'']]
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ 1-1-272
+
[[:Category:महाभारत का महत्व|''महाभारत का महत्व'']]
 
+
[[:Category:अनुक्रमाणिका अध्याय का महत्व|''अनुक्रमाणिका अध्याय का महत्व'']]
बिभेत्यल्पश्रुताद्वेदो मामयं प्रत[ह]रिष्यति।
+
[[:Category:महाभारत|''महाभारत'']] [[:Category:महत्त्व|''महत्त्व'']]
 
+
[[:Category:अनुक्रमाणिका|''अनुक्रमाणिका'']]
कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते॥ 1-1-273
+
[[:Category:अध्याय|''अध्याय'']]
 
  −
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।
  −
 
  −
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ 1-1-274
  −
 
  −
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।
  −
 
  −
यश्यैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ 1-1-275
  −
 
  −
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।
  −
 
  −
एकतश्चतुरो वेदान्भारतं चैतदेकतः॥ 1-1-276
  −
 
  −
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।
  −
 
  −
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ 1-1-277
  −
 
  −
तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते।
  −
 
  −
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ 1-1-278
  −
 
  −
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
  −
 
  −
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ 1-1-279
  −
 
  −
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।
  −
 
  −
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः॥ 1-1-280
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि ग्रन्थारम्भे प्रथमोऽध्यायः॥ 1 ॥
 
1,815

edits

Navigation menu