Changes

Jump to navigation Jump to search
m
no edit summary
Line 1: Line 1: −
वैशम्पायन उवाच
+
वैशम्पायन उवाच
 
+
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः।
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः।
+
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्॥ 3-3-1
 
+
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः।
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम्॥ 3-3-1
+
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः॥ 3-3-2
 
+
परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे।
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः।
+
कथमत्र मया कार्यं तद्ब्रूहि भगवन्मम॥ 3-3-3
 
+
[[:Category:Service|''Service'']] [[:Category:सेवा|''सेवा'']]
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः॥ 3-3-2
+
 
+
वैशम्पायन उवाच
परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे।
+
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्।
 
+
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः॥ 3-3-4
कथमत्र मया कार्यं तद्ब्रूहि भगवन्मम॥ 3-3-3
+
[[:Category:Dhaumya Rishi|''Dhaumya Rishi'']] [[:Category:धौम्य ऋषि|''धौम्य ऋषि'']]
 
  −
वैशम्पायन उवाच
  −
 
  −
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम्।
  −
 
  −
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः॥ 3-3-4
      
धौम्य उवाच
 
धौम्य उवाच
40

edits

Navigation menu