Changes

Jump to navigation Jump to search
Line 120: Line 120:     
== Verses and Meanings ==
 
== Verses and Meanings ==
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ।
+
The benefits for one who performs the Nachiketaagni is given by Yama himself as follows.
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्य मा शान्तिमत्यन्तमेति ॥ १७॥
     −
Meaning:
+
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्य माँ् शान्तिमत्यन्तमेति १७॥ (Kath. Upan. 1.1.17)
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाश्चिनुते नाचिकेतम्
  −
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके १८॥
      +
Meaning: One who getting connection with the Eternal Triad or three (principles) as a source of valid knowledge
   −
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
+
- father, mother and teacher 
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥
+
 
 +
- three Vedas - the Rig, Yajus and Sama vedas
 +
 
 +
- Vedas, Smritis and Shistachara
 +
 
 +
- the three Pramanas - Pratyaksha (direct inference), Anumana (Inference) and Scriptures
 +
 
 +
and is a त्रिकर्मकृत् - one who performs the three kinds of Karma - यज्ञदानतपः कर्ता namely Yagna, Charity and Study (of the vedas) will certainly cross over the cycle of birth and death. When one is illumined by this adorable, bright and effulgent Agni vidya (born of Brahman) and upon meditating and realizing his Self, he attains everlasting peace.
 +
 
 +
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँ् श्चिनुते नाचिकेतम् । स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८॥ (Kath. Upan. 1.1.18)
 +
 
 +
 
 +
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥ (Kath. Upan. 1.1.19)
    
== References ==
 
== References ==

Navigation menu