Changes

Jump to navigation Jump to search
→‎Trade and Commerce: Adding content - to be edited
Line 421: Line 421:     
Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/7/07_chapter%205.pdf Chapter 5.]
 
Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/7/07_chapter%205.pdf Chapter 5.]
 +
 +
=== Barter system ===
 +
The Yajurveda mentions exchange of things of equal price.
 +
 +
[https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A6%E0%A5%A9 3.50]
 +
 +
देहि मे ददामि ते नि मे धेहि नि ते दधे ।
 +
 +
निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥
 +
 +
Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/8/08_chapter%206.pdf Chapter 6.]
    
== Transport ==
 
== Transport ==
Line 437: Line 448:     
1 समिधो यजति वसन्तम् एवर्तूनाम् अव रुन्द्धे तनूनपातं यजति ग्रीष्मम् एवाव रुन्द्धे । इडो यजति वर्षा एवाव रुन्द्धे बर्हिर् यजति शरदम् एवाव रुन्द्धे स्वाहाकारं यजति हेमन्तम् एवाव रुन्द्धे तस्मात् स्वाहाकृता हेमन् पशवो ऽव सीदन्ति समिधो यजत्य् उषस एव देवतानाम् अव रुन्द्धे तनूनपातं यजति यज्ञम् एवाव रुन्द्धे
 
1 समिधो यजति वसन्तम् एवर्तूनाम् अव रुन्द्धे तनूनपातं यजति ग्रीष्मम् एवाव रुन्द्धे । इडो यजति वर्षा एवाव रुन्द्धे बर्हिर् यजति शरदम् एवाव रुन्द्धे स्वाहाकारं यजति हेमन्तम् एवाव रुन्द्धे तस्मात् स्वाहाकृता हेमन् पशवो ऽव सीदन्ति समिधो यजत्य् उषस एव देवतानाम् अव रुन्द्धे तनूनपातं यजति यज्ञम् एवाव रुन्द्धे
 +
 +
Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/8/08_chapter%206.pdf Chapter 6.]
 +
 +
== Concept of Rna ==
 +
It is said that the term Rna first occured in the Rgveda. And the concepts of Deva Rna and Pitr Rna took birth. In the Yajurveda, we find that the concept of Rshi Rna gets added and the number of Rnas become three.
 +
 +
5 उत्तमो हि प्राणो यदीतरं यदीतरम् उभयम् एवाजामि जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तद् अवदानैर् एवाव दयते तद् अवदानानाम् अवदानत्वम् । देवासुराः संयत्ता आसन् ते देवा अग्निम् अब्रुवन् त्वया वीरेणासुरान् अभि भवामेति । (Taittiriya Samhita [https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A5%88%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%80%E0%A4%AF%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE(%E0%A4%B5%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%83)/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%AE%E0%A5%8D_%E0%A5%AC/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%95%E0%A4%83_%E0%A5%A9 6.3.10.5])
 +
 +
Reference: Ahilya Singh (2010), Pracheen bharat mein aarthik jeevan Prarambh se vaidik kaal tak, [https://shodhganga.inflibnet.ac.in/bitstream/10603/180070/8/08_chapter%206.pdf Chapter 6.]
    
==References==
 
==References==
 
{{reflist|30em}}
 
{{reflist|30em}}
 
<references />
 
<references />

Navigation menu