Changes

Jump to navigation Jump to search
m
no edit summary
Line 46: Line 46:  
* '''Nighantu''' lists the fifteen synonyms of Yajna for the term ‘Yajna’ in general sense though there are many features which differ among themselves.  
 
* '''Nighantu''' lists the fifteen synonyms of Yajna for the term ‘Yajna’ in general sense though there are many features which differ among themselves.  
 
<blockquote>यज्ञः । Yajna, वेनः। Vena, अध्वरः। Adhvara, मेधः। Medha, विदथः। Vidatha, नार्यः। Narya, सवनम्। Savana, होत्रा। Hotra, इष्टिः। Ishti, देवताता । Devatata, मखः। Makha, विष्णुः। Vishnu, इन्दुः। Indu, प्रजापतिः। Prajapati, घर्मः। Dharma इति [यज्ञस्य पञ्चदश यज्ञनामानि] । १७ ।(Nigh. Shas. 3.17)<ref>Nighantu Shastram ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%98%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 3])</ref></blockquote>
 
<blockquote>यज्ञः । Yajna, वेनः। Vena, अध्वरः। Adhvara, मेधः। Medha, विदथः। Vidatha, नार्यः। Narya, सवनम्। Savana, होत्रा। Hotra, इष्टिः। Ishti, देवताता । Devatata, मखः। Makha, विष्णुः। Vishnu, इन्दुः। Indu, प्रजापतिः। Prajapati, घर्मः। Dharma इति [यज्ञस्य पञ्चदश यज्ञनामानि] । १७ ।(Nigh. Shas. 3.17)<ref>Nighantu Shastram ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A4%BF%E0%A4%98%E0%A4%A3%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 3])</ref></blockquote>
 +
 +
== यज्ञोत्पत्तिः ॥ Origin of Yajnas ==
 +
: विदारिते वराहस्य काये भर्गेण तत्क्षणात् । ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह । निन्युर्जलात् समुद्धृत्य तत् शरीरं नभः प्रति । तद्विभेजुः शरीरन्तु विष्णोश्चक्रेण खण्डशः । तस्याङ्ग सन्धितो यज्ञाजातास्ते वै पृथक् पृथक् । यस्माद् यस्माच्च ये यज्ञास्तत् शृण्वन्तु महर्षयः । भ्रूनासासन्धिना जातो ज्योतिष्टोमो महाध्वरः । हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत । चक्षुर्भ्रुवोः सन्धिना तु व्रात्यस्तोमो व्यजायत । आयुः पौगर्भवस्तोमस्तस्य पोत्रोष्ठ सन्धिना । वृद्धस्तोम वृहत्स्तोमौ जिह्वामूलाद्व्यजायत । अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् । अध्यापनं ब्रह्मयज्ञः पिद्वयज्ञस्तु तर्पणम् । होमो दैवो वलिभौतो नृयज्ञोऽतिधिपजतम् । स्नानं तर्पणपर्व्यन्तं नित्य-यज्ञाश्च सांशः । कण्ठसन्धेः समुत्पन्ना, जिह्वातो विधयस्तथा यवाजिमेधो महामेधो नरमेधस्तथैव च । प्राणिहिंसाकरा येऽन्ये ते क्षाताः पादसन्धितः ।
 +
 
== Yajnas in Rig Veda ==
 
== Yajnas in Rig Veda ==
 
We find that even in the remotest ages when the mantras of the Rig Veda were composed and compiled, the main features of Yajnas have been evolved. To mention a few instances<ref name=":0" />
 
We find that even in the remotest ages when the mantras of the Rig Veda were composed and compiled, the main features of Yajnas have been evolved. To mention a few instances<ref name=":0" />

Navigation menu