Changes

Jump to navigation Jump to search
→‎Verses: formatting
Line 13: Line 13:  
'''अर्जुन उवाच'''
 
'''अर्जुन उवाच'''
   −
Arjuna uvāca
+
Arjuna uvāca<blockquote>मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । </blockquote><blockquote>यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥</blockquote><blockquote>mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam |</blockquote><blockquote>yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama ॥11- 1॥</blockquote><blockquote>भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । </blockquote><blockquote>त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥</blockquote><blockquote>bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā | </blockquote><blockquote>tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam ॥11- 2॥</blockquote><blockquote>एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । </blockquote><blockquote>द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥</blockquote><blockquote>evam etad yathāttha tvam ātmānaṁ parameśvara |</blockquote><blockquote>draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama ॥11- 3॥</blockquote><blockquote>मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । </blockquote><blockquote>योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥</blockquote><blockquote>manyase yadi tac chakyaṁ mayā draṣṭum iti prabho |</blockquote><blockquote>yogeśvara tato me tvaṁ darśayātmānam avyayam ॥11- 4॥</blockquote>'''श्रीभगवानुवाच'''
   −
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥
+
śrī-bhagavān uvāca <blockquote>पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । </blockquote><blockquote>नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११- ५॥</blockquote><blockquote>paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ |</blockquote><blockquote>nānā-vidhāni divyāni nānā-varṇākṛtīni ca ॥11- 5॥</blockquote><blockquote>पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । </blockquote><blockquote>बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥</blockquote><blockquote>paśyādityān vasūn rudrān aśvinau marutas tathā |</blockquote><blockquote>bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata ॥11- 6॥</blockquote><blockquote>इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । </blockquote><blockquote>मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥</blockquote><blockquote>ihaika-sthaṁ jagat kṛtsnaṁ paśyādya sa-carācaram mama |</blockquote><blockquote>dehe guḍākeśa yac cānyad draṣṭum icchasi ॥11- 7॥</blockquote><blockquote>न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । </blockquote><blockquote>दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥</blockquote>'''सञ्जय उवाच'''<blockquote>एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । </blockquote><blockquote>दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥</blockquote><blockquote>अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । </blockquote><blockquote>अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥</blockquote><blockquote>दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । </blockquote><blockquote>सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥</blockquote><blockquote>दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । </blockquote><blockquote>यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥</blockquote><blockquote>तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । </blockquote><blockquote>अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥</blockquote><blockquote>ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥</blockquote>'''अर्जुन उवाच'''<blockquote>पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । </blockquote><blockquote>ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥</blockquote><blockquote>अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । </blockquote><blockquote>नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥११- १६॥</blockquote><blockquote>किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । </blockquote><blockquote>पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥</blockquote><blockquote>त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । </blockquote><blockquote>त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे ॥११- १८॥</blockquote><blockquote>अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । </blockquote><blockquote>पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥</blockquote><blockquote>द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । </blockquote><blockquote>दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥</blockquote><blockquote>अमी हि त्वां सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । </blockquote><blockquote>स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥</blockquote><blockquote>रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च । </blockquote><blockquote>गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥</blockquote><blockquote>रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । </blockquote><blockquote>बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥</blockquote><blockquote>नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । </blockquote><blockquote>दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो ॥११- २४॥</blockquote><blockquote>दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । </blockquote><blockquote>दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥११- २५॥</blockquote><blockquote>अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । </blockquote><blockquote>भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥</blockquote><blockquote>वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । </blockquote><blockquote>केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ।।11.27।।</blockquote><blockquote>यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखाः द्रवन्ति । </blockquote><blockquote>तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ।।11.28।।</blockquote><blockquote>यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । </blockquote><blockquote>तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः ।।11.29।।</blockquote><blockquote>लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । </blockquote><blockquote>तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ।।11.30।।</blockquote><blockquote>आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । </blockquote><blockquote>विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ।।11.31।।</blockquote>श्री भगवानुवाच<blockquote>कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । </blockquote><blockquote>ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ।।11.32।।</blockquote><blockquote>तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । </blockquote><blockquote>मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ।।11.33।।</blockquote><blockquote>द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् । </blockquote><blockquote>मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ।।11.34।।</blockquote>सञ्जय उवाच<blockquote>एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । </blockquote><blockquote>नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ।।11.35।।</blockquote>अर्जुन उवाच<blockquote>स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च । </blockquote><blockquote>रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ।।11.36।।</blockquote><blockquote>कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । </blockquote><blockquote>अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत् ।।11.37।।</blockquote><blockquote>त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । </blockquote><blockquote>वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप ।।11.38।।</blockquote><blockquote>वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । </blockquote><blockquote>नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ।।11.39।।</blockquote><blockquote>नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । </blockquote><blockquote>अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ।।11.40।।</blockquote><blockquote>सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । </blockquote><blockquote>अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ।।11.41।।</blockquote><blockquote>यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । </blockquote><blockquote>एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ।।11.42।।</blockquote><blockquote>पितासि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान् । </blockquote><blockquote>न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ।।11.43।।</blockquote><blockquote>तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । </blockquote><blockquote>पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ।।11.44।।</blockquote><blockquote>अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । </blockquote><blockquote>तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ।।11.45।।</blockquote><blockquote>किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । </blockquote><blockquote>तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ।।11.46।।</blockquote>श्री भगवानुवाच<blockquote>मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । </blockquote><blockquote>तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ।।11.47।।</blockquote><blockquote>न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । </blockquote><blockquote>एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ।।11.48।।</blockquote><blockquote>मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । </blockquote><blockquote>व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ।।11.49।।</blockquote>सञ्जय उवाच<blockquote>इत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः । </blockquote><blockquote>आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ।।11.50।।</blockquote>अर्जुन उवाच<blockquote>दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन । </blockquote><blockquote>इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ।।11.51।।</blockquote>श्री भगवानुवाच<blockquote>सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । </blockquote><blockquote>देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।।11.52।।</blockquote><blockquote>नाहं वेदैर्न तपसा न दानेन न चेज्यया । </blockquote><blockquote>शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।।11.53।।</blockquote><blockquote>भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन । </blockquote><blockquote>ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।।11.54।।</blockquote><blockquote>मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । </blockquote><blockquote>निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ।।11.55।।</blockquote>ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥
 
  −
mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama ॥11- 1॥
  −
 
  −
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥
  −
 
  −
bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam ॥11- 2॥
  −
 
  −
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥
  −
 
  −
evam etad yathāttha tvam ātmānaṁ parameśvara draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama ॥11- 3॥
  −
 
  −
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥
  −
 
  −
manyase yadi tac chakyaṁ mayā draṣṭum iti prabho yogeśvara tato me tvaṁ darśayātmānam avyayam ॥11- 4॥
  −
 
  −
'''श्रीभगवानुवाच'''
  −
 
  −
śrī-bhagavān uvāca  
  −
 
  −
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११- ५॥
  −
 
  −
paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ nānā-vidhāni divyāni nānā-varṇākṛtīni ca ॥11- 5॥
  −
 
  −
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥
  −
 
  −
paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata ॥11- 6॥
  −
 
  −
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥
  −
 
  −
ihaika-sthaṁ jagat kṛtsnaṁ paśyādya sa-carācaram mama dehe guḍākeśa yac cānyad draṣṭum icchasi ॥11- 7॥
  −
 
  −
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥
  −
 
  −
'''सञ्जय उवाच'''
  −
 
  −
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥
  −
 
  −
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥
  −
 
  −
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥
  −
 
  −
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥
  −
 
  −
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥
  −
 
  −
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥
  −
 
  −
'''अर्जुन उवाच'''
  −
 
  −
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥
  −
 
  −
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥११- १६॥
  −
 
  −
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥
  −
 
  −
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे ॥११- १८॥
  −
 
  −
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥
  −
 
  −
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥
  −
 
  −
अमी हि त्वां सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥
  −
 
  −
रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥
  −
 
  −
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥
  −
 
  −
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो ॥११- २४॥
  −
 
  −
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥११- २५॥
  −
 
  −
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥
  −
 
  −
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।
  −
 
  −
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखाः द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति।।11.28।।
  −
 
  −
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः।।11.29।।
  −
 
  −
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो।।11.30।।
  −
 
  −
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्।।11.31।।
  −
 
  −
श्री भगवानुवाच
  −
 
  −
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः।।11.32।।
  −
 
  −
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।।11.33।।
  −
 
  −
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्।।11.34।।
  −
 
  −
सञ्जय उवाच
  −
 
  −
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य।।11.35।।
  −
 
  −
अर्जुन उवाच
  −
 
  −
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।।
  −
 
  −
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे। अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्।।11.37।।
  −
 
  −
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप।।11.38।।
  −
 
  −
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते।।11.39।।
  −
 
  −
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।।
  −
 
  −
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि।।11.41।।
  −
 
  −
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्।।11.42।।
  −
 
  −
पितासि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।
  −
 
  −
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्। पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्।।11.44।।
  −
 
  −
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास।।11.45।।
  −
 
  −
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।।11.46।।
  −
 
  −
श्री भगवानुवाच
  −
 
  −
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।
  −
 
  −
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर।।11.48।।
  −
 
  −
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्। व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य।।11.49।।
  −
 
  −
सञ्जय उवाच
  −
 
  −
इत्यर्जुनं वासुदेवस्तथोक्त्वास्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा।।11.50।।
  −
 
  −
अर्जुन उवाच
  −
 
  −
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।
  −
 
  −
श्री भगवानुवाच
  −
 
  −
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः।।11.52।।
  −
 
  −
नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।11.53।।
  −
 
  −
भक्त्या त्वनन्यया शक्यमहमेवंविधोऽर्जुन। ज्ञातुं दृष्टुं च तत्त्वेन प्रवेष्टुं च परंतप।।11.54।।
  −
 
  −
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।।11.55।।
  −
 
  −
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥
      
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu