Changes

Jump to navigation Jump to search
Creating a new page
== समानाधिकरणम् ॥ ==

* When two सुबन्त-पदऽ refer to the same entity/material/item then those two सुबन्तऽ are said to be समानाधिकरण to each other.

Eg:

यत्र योगेश्वरः कृष्णः ।

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।

रामस्य मित्रं सुग्रीवः ।

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः ।

* The relationship between them is called सामानाधिकरण्यम्.

== विशेषण-विशेष्यः ॥ ==
विशेषण is the entity which particularizes, qualifies or defines विशेष्य

=== There are three types of विशेषण - ===
'''०''' व्यावर्तक - (distinguisher) Eg: नीलं उत्पलम् । रक्तः घटः । चलः गौः ।

'''०''' विधेय - (prescribing) Eg: रामः सीतापतिः। पर्वतः वह्निमान् ।

'''०''' हेतुगर्भ - (reason embedded) Eg: दानशूरः कर्णः धनं ददाति ।

निपुणः छात्रः पारितोषकं लभते ।

विशेषण-विशेष्य always refer to the same entities, so they are समानाधिकरणं to each other.

विशेषण - Eg: दीर्ध, सुन्दर, विंशति

=== Two types based on its gender - ===
'''०''' नियतलिङ्ग - मित्रं कृष्णः, मित्रं राधा, मित्रं कलत्रं, विंशतिः जनाः, विंशतिः महिलाः, विंशतिः फलानि ।

'''०''' विशेष्यनिघ्न - दीर्घः बाहुः, दीर्घा नासिका, दीर्घं नेत्रम्, स्थूलं गजं पश्य। उत्तमेन यानेन गच्छति।

विशेष्य - Eg: नेत्रम्, वृक्षः, महिला, पुष्पम्, फलम् ।

यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य ।

तल्लिङ्ग तद्वचनं सा च विभक्तिः विशेषणस्य ।।

Eg: शूरेण रामेण तीक्ष्णेन बाणेन कपिः वाली हन्यते ।

Navigation menu