Changes

Jump to navigation Jump to search
adding references and content
Line 6: Line 6:     
ब्राह्मणमधीयानं दशवर्षाणि
 
ब्राह्मणमधीयानं दशवर्षाणि
 +
 +
Student Qualities
 +
 +
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपलभ्यते॥ (Hitopadesha?)
 +
 +
Vidya Prasamsha Shabdakalpadhruma <ref>Shabdakalpadhruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B5%E0%A4%BF%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%82 Word विगानं])</ref>
 +
: ये बालभावान्न पठन्ति विद्यां ये यौवनस्था अधना अदाराः ।
 +
: ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥
 +
 +
: भोजने भोजनं चित्तं न कुर्य्याच्छास्त्रसेवकः ।
 +
: सुदूरमपि विद्यार्थे व्रजेत् गरुडवेगवान् ॥
 +
 +
: ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः ।
 +
: ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥
 +
 +
: ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः ।
 +
: ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥
 +
 +
: विद्या नाम कुरूपरूपमधिकं प्रच्छन्नमन्तर्द्धनं विद्या साधुजनप्रिया शुचिकरी विद्या गुरूणां
 +
: गुरुः ।
 +
: विद्या बन्धुजनार्त्तिनाशनकरी विद्या परं देवता विद्या भोग्ययशःकुलोन्नतिकरी विद्याविहीनः पशुः ॥
 +
 +
: गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते । अशेषं हरणीयञ्च विद्या न ह्रियते परैः ॥ Garuda Purana (Adhyayas 110 and 115)

Navigation menu