Difference between revisions of "Vidyarthi's Qualities (विद्यातुराणां लक्षणानि)"

From Dharmawiki
Jump to navigation Jump to search
m
(adding references and content)
Line 6: Line 6:
  
 
ब्राह्मणमधीयानं दशवर्षाणि
 
ब्राह्मणमधीयानं दशवर्षाणि
 +
 +
Student Qualities
 +
 +
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपलभ्यते॥ (Hitopadesha?)
 +
 +
Vidya Prasamsha Shabdakalpadhruma <ref>Shabdakalpadhruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B5%E0%A4%BF%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%82 Word विगानं])</ref>
 +
: ये बालभावान्न पठन्ति विद्यां ये यौवनस्था अधना अदाराः ।
 +
: ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥
 +
 +
: भोजने भोजनं चित्तं न कुर्य्याच्छास्त्रसेवकः ।
 +
: सुदूरमपि विद्यार्थे व्रजेत् गरुडवेगवान् ॥
 +
 +
: ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः ।
 +
: ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥
 +
 +
: ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः ।
 +
: ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥
 +
 +
: विद्या नाम कुरूपरूपमधिकं प्रच्छन्नमन्तर्द्धनं विद्या साधुजनप्रिया शुचिकरी विद्या गुरूणां
 +
: गुरुः ।
 +
: विद्या बन्धुजनार्त्तिनाशनकरी विद्या परं देवता विद्या भोग्ययशःकुलोन्नतिकरी विद्याविहीनः पशुः ॥
 +
 +
: गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते । अशेषं हरणीयञ्च विद्या न ह्रियते परैः ॥ Garuda Purana (Adhyayas 110 and 115)

Revision as of 16:23, 14 May 2019

ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद्यार्थीवा त्यजेत्सुखम् ।। (Maha. Udyo. 40)

Asvalayana Grhyasutras (3.4)

ब्राह्मणमधीयानं दशवर्षाणि

Student Qualities

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपलभ्यते॥ (Hitopadesha?)

Vidya Prasamsha Shabdakalpadhruma [1]

ये बालभावान्न पठन्ति विद्यां ये यौवनस्था अधना अदाराः ।
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥
भोजने भोजनं चित्तं न कुर्य्याच्छास्त्रसेवकः ।
सुदूरमपि विद्यार्थे व्रजेत् गरुडवेगवान् ॥
ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः ।
ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥
ये बालभावान्न पठन्ति विद्यां कामातुरा यौवननष्टचित्ताः ।
ते वृद्धकाले परिभूयमानाः सन्दह्यमानाः शिशिरे यथाब्जम् ॥
विद्या नाम कुरूपरूपमधिकं प्रच्छन्नमन्तर्द्धनं विद्या साधुजनप्रिया शुचिकरी विद्या गुरूणां
गुरुः ।
विद्या बन्धुजनार्त्तिनाशनकरी विद्या परं देवता विद्या भोग्ययशःकुलोन्नतिकरी विद्याविहीनः पशुः ॥
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते । अशेषं हरणीयञ्च विद्या न ह्रियते परैः ॥ Garuda Purana (Adhyayas 110 and 115)
  1. Shabdakalpadhruma (Word विगानं)