Changes

Jump to navigation Jump to search
added transliteration
Line 131: Line 131:     
* [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4% Bhagavata Purana Skanda 7 Adhyaya 12 (ब्रह्मचर्यवानप्रस्थाश्रमयोर्धर्माः)]
 
* [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4% Bhagavata Purana Skanda 7 Adhyaya 12 (ब्रह्मचर्यवानप्रस्थाश्रमयोर्धर्माः)]
Shabdakalpadruma defines brahmachari as<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AC%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AF%E0%A4%82 See Brahmachari (ब्रह्मचारी)])</ref><blockquote>ब्रह्म ज्ञानं तपो वा आचरति अर्जयत्यवश्यम्। उपनयनानन्तरं नियमं कृत्वा गुरोः सन्निधौस्थित्वा साङ्गवेदाध्ययनं करोति यः । स द्बिविधः उपकुर्व्वाणः नैष्ठिकश्च । प्रथमाश्रमी ।</blockquote><blockquote>brahma jñānaṁ tapo vā ācarati arjayatyavaśyam। upanayanānantaraṁ niyamaṁ kr̥tvā guroḥ sannidhausthitvā sāṅgavedādhyayanaṁ karoti yaḥ । sa dbividhaḥ upakurvvāṇaḥ naiṣṭhikaśca । prathamāśramī ।</blockquote>One who practices and definitely earns Brahma jnana and tapas. After Upanayana one who undertakes to follow the set of rules (laid down for a brahmachari) and learns vedas (sanga meaning along with the Vedangas) by residing near a Guru is a brahmachari. He is of two types : Upakurvana and Naishtika. He is one who belongs to the First Ashrama (Brahmacharya is the first among the four ashramas).<blockquote>ब्रह्म वेदस्तदध्ययनार्थं यद्व्रतं तदपि ब्रह्मतच्चरतीति ब्रह्मचारी ।<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B8%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%BE See Sabrahmachari (सब्रह्मचारी)])</ref></blockquote>Clarifying further about Brahma (ब्रह्म) here it means Veda i.e., one who is engaged in the study of vedas is a brahmachari.  
+
Shabdakalpadruma defines brahmachari as<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%AC%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AF%E0%A4%82 See Brahmachari (ब्रह्मचारी)])</ref><blockquote>ब्रह्म ज्ञानं तपो वा आचरति अर्जयत्यवश्यम्। उपनयनानन्तरं नियमं कृत्वा गुरोः सन्निधौस्थित्वा साङ्गवेदाध्ययनं करोति यः । स द्बिविधः उपकुर्व्वाणः नैष्ठिकश्च । प्रथमाश्रमी ।</blockquote><blockquote>brahma jñānaṁ tapo vā ācarati arjayatyavaśyam। upanayanānantaraṁ niyamaṁ kr̥tvā guroḥ sannidhausthitvā sāṅgavedādhyayanaṁ karoti yaḥ । sa dbividhaḥ upakurvvāṇaḥ naiṣṭhikaśca । prathamāśramī ।</blockquote>One who practices and definitely earns Brahma jnana and tapas. After Upanayana one who undertakes to follow the set of rules (laid down for a brahmachari) and learns vedas (sanga meaning along with the Vedangas) by residing near a Guru is a brahmachari. He is of two types : Upakurvana and Naishtika. He is one who belongs to the First Ashrama (Brahmacharya is the first among the four ashramas).<blockquote>ब्रह्म वेदस्तदध्ययनार्थं यद्व्रतं तदपि ब्रह्मतच्चरतीति ब्रह्मचारी । brahma vedastadadhyayanārthaṁ yadvrataṁ tadapi brahmataccaratīti brahmacārī ।<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B8%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%BE See Sabrahmachari (सब्रह्मचारी)])</ref></blockquote>Clarifying further about Brahma (ब्रह्म) here it means Veda i.e., one who is engaged in the study of vedas is a brahmachari.  
    
=== अन्तेवासी ॥ Antevasi ===
 
=== अन्तेवासी ॥ Antevasi ===

Navigation menu