Changes

Jump to navigation Jump to search
Line 87: Line 87:  
Thus, purified and prepared he according to his choice seeks attainment of knowledge of Self by the practice of Para Vidya. In the 10th Adhyaya of Bhagavadgita (10.32) Shri Krishna identifies Himself with Adhyatmavidya (the ultimate form of knowledge) as follows  <blockquote>अध्यात्मविद्या विद्यानां । Vidyanam, among knowledges; I am the adhyatma-vidya<ref>Bhagavadgita ([https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=10&field_nsutra_value=32&choose=1 Adhyaya 10])</ref></blockquote>Knowledge of the Self, is the highest and ultimate knowledge because of its leading to Moksha.  
 
Thus, purified and prepared he according to his choice seeks attainment of knowledge of Self by the practice of Para Vidya. In the 10th Adhyaya of Bhagavadgita (10.32) Shri Krishna identifies Himself with Adhyatmavidya (the ultimate form of knowledge) as follows  <blockquote>अध्यात्मविद्या विद्यानां । Vidyanam, among knowledges; I am the adhyatma-vidya<ref>Bhagavadgita ([https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=10&field_nsutra_value=32&choose=1 Adhyaya 10])</ref></blockquote>Knowledge of the Self, is the highest and ultimate knowledge because of its leading to Moksha.  
   −
Bhagavata Purana (7.11.8-12) describes the 30 virtues that a person should have <blockquote>सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥ </blockquote><blockquote>सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥ </blockquote><blockquote>अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥ </blockquote><blockquote>श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥ </blockquote><blockquote>नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥ </blockquote>{{columns-list|colwidth=15em|style=width: 800px; font-style: italic;|# Truthfulness (सत्यम्)  
+
Bhagavata Purana (7.11.8-12) describes the 30 virtues that a person should have <blockquote>सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥ </blockquote><blockquote>सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥ </blockquote><blockquote>अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥ </blockquote><blockquote>श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥ </blockquote><blockquote>नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥ </blockquote>{{columns-list|colwidth=15em|style=width: 800px; font-style: normal;|
 +
# Truthfulness (सत्यम्)  
 
# Compassion (दया)
 
# Compassion (दया)
# (तपः)
+
# Asceticism (तपः)
# (शौचम्)
+
# Purity (शौचम्)
# (तितिक्षा)
+
# Endurance (तितिक्षा)
# (शमः)
+
# Discriminatory power (इक्षा)
# (दमः)
+
# Control of mind (शमः)
# (अहिंसा)
+
# Control of senses (दमः)
# (ब्रह्मचर्यम्)
+
# Nonviolence (अहिंसा)
# (त्यागः)
+
# Celibacy (ब्रह्मचर्यम्)
# (स्वाध्यायः)
+
# Charity (त्यागः)
# (आर्जवम् )
+
# Study of Vedas (स्वाध्यायः)
# (सन्तोषः)
+
# Straightforwardness (आर्जवम् )
# (समदृक् सेवा)
+
# Contentment (सन्तोषः)
# (ग्राम्येहोपरमः)  
+
# Service with equality (समदृक् सेवा)
# (नृणां विपर्ययेहेक्षा)
+
# Withdrawing from Pravritti (ग्राम्येहोपरमः)  
# (मौनं )
+
# Observing fruitlessness of human actions(नृणां विपर्ययेहेक्षा)
# (आत्मविमर्शनम्)
+
# Refraining from useless conversation (मौनं )
# (अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः)
+
# Self Introspection (आत्मविमर्शनम्)
# (तेष्वात्मदेवताबुद्धिः)
+
# Equitable distribution of food etc to needy (अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः)
# (श्रवणम्)
+
# Look upon beings as Self and Deities (भूतेभ्यः आत्मदेवताबुद्धिः)
# (कीर्तनम्)
+
# Hearing (the stories and qualities of Srihari)(श्रवणम्)
# (स्मरणम्)
+
# Constant chanting (of the name of Srihari)(कीर्तनम्)
# (सेवेज्यावनतिर्दास्यं)
+
# Contemplation on Supreme (स्मरणम्)
 +
# Service (सेवेज्यावनतिर्दास्यं)
 
# (सख्यम्)
 
# (सख्यम्)
 
# (आत्म समर्पणम्)}}  
 
# (आत्म समर्पणम्)}}  

Navigation menu