Changes

Jump to navigation Jump to search
Line 87: Line 87:  
Thus, purified and prepared he according to his choice seeks attainment of knowledge of Self by the practice of Para Vidya. In the 10th Adhyaya of Bhagavadgita (10.32) Shri Krishna identifies Himself with Adhyatmavidya (the ultimate form of knowledge) as follows  <blockquote>अध्यात्मविद्या विद्यानां । Vidyanam, among knowledges; I am the adhyatma-vidya<ref>Bhagavadgita ([https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=10&field_nsutra_value=32&choose=1 Adhyaya 10])</ref></blockquote>Knowledge of the Self, is the highest and ultimate knowledge because of its leading to Moksha.  
 
Thus, purified and prepared he according to his choice seeks attainment of knowledge of Self by the practice of Para Vidya. In the 10th Adhyaya of Bhagavadgita (10.32) Shri Krishna identifies Himself with Adhyatmavidya (the ultimate form of knowledge) as follows  <blockquote>अध्यात्मविद्या विद्यानां । Vidyanam, among knowledges; I am the adhyatma-vidya<ref>Bhagavadgita ([https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=10&field_nsutra_value=32&choose=1 Adhyaya 10])</ref></blockquote>Knowledge of the Self, is the highest and ultimate knowledge because of its leading to Moksha.  
   −
Bhagavata Purana (7.11.8-12) describes the 30 virtues that a person should have <blockquote>सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥ </blockquote><blockquote>सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥ </blockquote><blockquote>अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥ </blockquote><blockquote>श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥ </blockquote><blockquote>नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥ </blockquote>{{columns-list|colwidth=15em|style=width: 800px; font-style: normal;|
+
Bhagavata Purana (7.11.8-12) describes the 30 virtues that a person should have <blockquote>सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥ </blockquote><blockquote>सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥ </blockquote><blockquote>अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥ </blockquote><blockquote>श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥ </blockquote><blockquote>नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥ </blockquote>{{columns-list|colwidth=12em|style=width: 800px; font-style: normal;|
 
# Truthfulness (सत्यम्)  
 
# Truthfulness (सत्यम्)  
 
# Compassion (दया)
 
# Compassion (दया)
Line 100: Line 100:  
# Charity (त्यागः)
 
# Charity (त्यागः)
 
# Study of Vedas (स्वाध्यायः)
 
# Study of Vedas (स्वाध्यायः)
# Straightforwardness (आर्जवम् )
+
# Straightforwardness (आर्जवम्)
 
# Contentment (सन्तोषः)
 
# Contentment (सन्तोषः)
 
# Service with equality (समदृक् सेवा)
 
# Service with equality (समदृक् सेवा)

Navigation menu