Changes

Jump to navigation Jump to search
→‎Verses: Adding headings
Line 26: Line 26:  
na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ॥ 10 - 2 ॥
 
na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ॥ 10 - 2 ॥
    +
=== Nature of the Supreme Being ===
 
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥
 
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥
    
yo mām ajam anādiṁ ca vetti loka-maheśvaram asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate ॥ 10 - 3 ॥
 
yo mām ajam anādiṁ ca vetti loka-maheśvaram asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate ॥ 10 - 3 ॥
    +
=== Qualities that come forth from the Supreme Being ===
 
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥
 
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥
   Line 38: Line 40:  
ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ ॥ 10 - 5 ॥
 
ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ ॥ 10 - 5 ॥
    +
=== Saptarshis and 4 Manus ===
 
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥
 
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥
    
maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ॥ 10 - 6 ॥
 
maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ॥ 10 - 6 ॥
    +
=== Why should we know of the Supreme Being's Vibhutis ? ===
 
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥
 
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥
   Line 62: Line 66:  
teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ॥ 10 - 11 ॥
 
teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ॥ 10 - 11 ॥
    +
=== Arjuna's Request ===
 
अर्जुन उवाच
 
अर्जुन उवाच
   Line 94: Line 99:  
vistareṇātmano yogaṁ vibhūtiṁ ca janārdana bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me ’mṛtam ॥ 10 - 18 ॥
 
vistareṇātmano yogaṁ vibhūtiṁ ca janārdana bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me ’mṛtam ॥ 10 - 18 ॥
    +
== Vibhutis || Manifestations ==
 
श्रीभगवानुवाच
 
श्रीभगवानुवाच
   Line 151: Line 157:     
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥
 
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥
 +
 +
sargāṇām ādir antaś ca madhyaṁ caivāham arjuna adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham ॥ 10 - 32 ॥
    
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥
 
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥
 +
 +
akṣarāṇām a-kāro ’smi dvandvaḥ sāmāsikasya ca aham evākṣayaḥ kālo dhātāhaṁ viśvato-mukhaḥ ॥ 10 - 33 ॥
    
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥
 
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥
 +
 +
mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā ॥ 10 - 34 ॥
    
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥
 
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥
 +
 +
bṛhat-sāma tathā sāmnāṁ gāyatrī chandasām aham māsānāṁ mārga-śīrṣo ’ham ṛtūnāṁ kusumākaraḥ ॥ 10 - 35 ॥
    
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥
 
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥
 +
 +
dyūtaṁ chalayatām asmi tejas tejasvinām aham jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham ॥ 10 - 36 ॥
    
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥
 
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥
 +
 +
vṛṣṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañ-jayaḥ munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ ॥ 10 - 37 ॥
    
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥
 
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥
 +
 +
daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham ॥ 10 - 38 ॥
    
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥
 
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥
 +
 +
yac cāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ carācaram ॥ 10 - 39 ॥
    
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥
 
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥
   −
श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥
+
nānto ’sti mama divyānāṁ vibhūtīnāṁ paran-tapa eṣa tūddeśataḥ prokto vibhūter vistaro mayā ॥ 10 - 40 ॥
 +
 
 +
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥
 +
 
 +
yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam ॥ 10 - 41 ॥
    
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥
 
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥
 +
 +
atha vā bahunaitena kiṁ jñātena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat ॥ 10 - 42 ॥
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu