Varnamala (वर्णमाला)

From Dharmawiki
Revision as of 18:18, 30 August 2022 by Sridhar Subbanna (talk | contribs) (Adding content)
Jump to navigation Jump to search

माहेश्वरसूत्राणि ॥

अ इ उ ण् । ऋ लृ क्। ए ओ ङ् । ऐ औ च्।

ह य व र ट् । ल ण् । ञ म ङ ण न म् ।

झ भ ञ् । घ ढ ध ष् । ज ब ग ड द श् ।

ख फ छ ठ थ च ट त व् । क प य् ।

श ष स र् । ह ल् ।

वर्णमाला ॥

अ आ इ ई उ ऊ ऋ ऋृ लृ ए ऐ ओ औ - स्वर

अं अः - अयोगवाह

व्यञ्जन

क ख ग घ ङ - कवर्ग -  कुँ

च छ ज झ ञ - चवर्ग - चुँ

ट ठ ड ढ ण  - टवर्ग - टुँ

त थ द ध न - तवर्ग - तुँ

प फ ब भ म - पवर्ग - पुँ

य र ल व श ष स ह - अवर्गीय-व्यञ्जन

व्यञ्जन-विभागाः ॥

क ख ग घ ङ ।

 च छ ज झ ञ ।

ट ठ ड ढ ण  ।

त थ द ध न ।

प फ ब भ म ।

य र ल व श ष स ह ।

  • प्रथम-द्वितीय-वर्णs & श ष स - कर्कश-व्यञ्जन ।

तृतीय-चतुर्थ-पञ्चम-वर्णs & य र ल व ह - मृदु-व्यञ्जन ।

  • क - म - स्पर्श-वर्ण ।

य र ल व - अन्तस्थ-वर्ण ।

श ष स ह - ऊष्म-वर्ण ।

  • प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।  

द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।  

  • य यँ र ल लँ व वँ श ष स ह ।

पञ्चमवर्णs & यँ लँ वँ - अनुनासिकवर्ण ।

All other वर्णs - अननुनासिकवर्ण ।

स्वर-विधाः ॥

Number of variations in स्वरs

अ, इ, उ, ऋ - 3 * 3 * 2= 18 variations each.

लृ-does not have दीर्घ Variation. Therefore लृ - 2 *3* 2 = 12 Variations.

ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.

उच्चारणस्थानम् ॥ Points of Articulation

  • अकुहविसर्जनीयानां कण्ठः - अ, कुँ, ह्, :
  • इचुयशानां तालु - इ, चुँ, य्, श्
  • उपूपध्मानीयानां ओष्ठौ - उ, पुँ , उपध्मानीयः (पिकःपिकः)
  • ऋटुरषाणां मूर्धा - ऋ, टुँ, र्, ष्
  • लृतुलसानां दन्तः - लृ, तुँ, ल्, स्
  • ञमङणनानां नासिका च - ञ् , म् , ङ्, ण्, न्
  • एदैतोः कण्ठतालु - ए, ऐ
  • ओदौतोः कण्ठोष्ठम् - ओ , औ
  • वकारस्य दन्तोष्ठम् - व्
  • जिह्वामूलीयस्य जिह्वामूलम् - जिह्वामूलीय काकःकाकः, :ख
  • नासिका अनुस्वारस्य - = अनुस्वारः

प्रयत्न

There are two types of प्रयत्न . Might loosely translate as effort

० आभ्यन्तर-प्रयत्न (internal effort)

० बाह्य-प्रयत्न (external effort)

आभ्यन्तर-प्रयत्न (internal effort)

There are five types of आभ्यन्तर-प्रयत्न -

० स्पृष्ट-प्रयत्न -क to म (कादयो मावसानाः स्पर्शाः, स्पृष्टः स्पर्शानाम् )

० ईषद्-स्पृष्ट-प्रयत्न -य र ल व (यरलवा अन्तस्थाः, ईषत्-स्पृष्टः अन्तस्थानाम् )

० विवृत-प्रयत्न- स्वराः (अचः स्वराः, विवृतः स्वराणां च )

० ईषद्-विवृत-प्रयत्न-श ष स ह (शषसह ऊष्माणः, ईषद्विवृतः ऊष्मणाम् )

० संवृत - ह्र​स्वस्य अवर्णस्य प्रयोगे संवृतम्

बाह्य-प्रयत्न

There are eleven types of बाह्य-प्रयत्न -

० संवार - (हश् वर्णाः)

० विवार (खर् वर्णाः)

० नाद (हश् वर्णाः)

० घोष (हश् वर्णाः)

० श्वास (खर् वर्णाः)

० अघोष (खर् वर्णाः)

० अल्पप्राण (प्रथम-तृतीय-पञ्चम-वर्णाः यरलवाः)

० महाप्राण (द्वितीय-चतुर्थ-वर्णाः शषसहाः)

० उदात्त (उच्चैरुदात्तः)

० अनुदात्त (नीचैरनुदात्तः)

० स्वरित (समाहरस्वरितः)

सवर्ण

तुल्यास्य-प्रयत्नं सवर्णम् (१-१-९)

The two varnas that are having same स्थान and आभ्यन्तर-प्रयत्न are called सवर्ण to each other.

Eg:

० अ - स्थानं - कण्ठः, आभ्यन्तर-प्रयत्नः = विवृतः

आ - स्थानं - कण्ठः, आभ्यन्तर-प्रयत्नः = विवृतः

Therefore, अ , आ are सवर्ण to each other.

० त् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः

ध् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः

Therefore त, ध are सवर्ण to each other.

० त् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः

ल् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = ईषत्स्पृष्टः

Therefore त् ल् are NOT सवर्ण to each other.

References