Changes

Jump to navigation Jump to search
Added images
Line 52: Line 52:  
श ष स ह - ऊष्म-वर्ण ।
 
श ष स ह - ऊष्म-वर्ण ।
   −
* प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।  
+
* [[File:1 Svara Vidhas.PNG|thumb|335x335px|Svara Vidhas. Copyright: Sridhar Subbanna.]]प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।  
    
द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।  
 
द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।  
Line 70: Line 70:     
ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.
 
ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.
 +
[[File:4 Uccharanasthanas.PNG|thumb|389x389px|Uccharana Sthanas. Copyright: Sridhar Subbanna.]]
    
== उच्चारणस्थानम् ॥ Points of Articulation ==
 
== उच्चारणस्थानम् ॥ Points of Articulation ==
Line 84: Line 85:  
* जिह्वामूलीयस्य जिह्वामूलम् - जिह्वामूलीय काकःकाकः, :ख  
 
* जिह्वामूलीयस्य जिह्वामूलम् - जिह्वामूलीय काकःकाकः, :ख  
 
* नासिका अनुस्वारस्य - = अनुस्वारः  
 
* नासिका अनुस्वारस्य - = अनुस्वारः  
 +
 +
== प्रयत्न ==
 +
There are two types of प्रयत्न . Might loosely translate as effort
 +
 +
० आभ्यन्तर-प्रयत्न (internal effort)
 +
 +
० बाह्य-प्रयत्न (external effort)
 +
 +
=== '''आभ्यन्तर-प्रयत्न (internal effort)''' ===
 +
There are five types of आभ्यन्तर-प्रयत्न -
 +
 +
० स्पृष्ट-प्रयत्न -क to म (कादयो मावसानाः स्पर्शाः, स्पृष्टः स्पर्शानाम् )
 +
 +
० ईषद्-स्पृष्ट-प्रयत्न -य र ल व (यरलवा अन्तस्थाः, ईषत्-स्पृष्टः अन्तस्थानाम् )
 +
 +
० विवृत-प्रयत्न- स्वराः (अचः स्वराः, विवृतः स्वराणां च )
 +
 +
० ईषद्-विवृत-प्रयत्न-श ष स ह (शषसह ऊष्माणः, ईषद्विवृतः ऊष्मणाम् )
 +
 +
० संवृत - ह्र​स्वस्य अवर्णस्य प्रयोगे संवृतम्
 +
 +
=== '''बाह्य-प्रयत्न''' ===
 +
There are eleven types of बाह्य-प्रयत्न -
 +
 +
० संवार - (हश् वर्णाः)
 +
 +
० विवार (खर् वर्णाः)
 +
 +
० नाद (हश् वर्णाः)
 +
 +
० घोष (हश् वर्णाः)
 +
 +
० श्वास (खर् वर्णाः)
 +
 +
० अघोष (खर् वर्णाः)
 +
 +
० अल्पप्राण (प्रथम-तृतीय-पञ्चम-वर्णाः यरलवाः)
 +
 +
० महाप्राण (द्वितीय-चतुर्थ-वर्णाः शषसहाः)
 +
 +
० उदात्त (उच्चैरुदात्तः)
 +
 +
० अनुदात्त (नीचैरनुदात्तः)
 +
 +
० स्वरित (समाहरस्वरितः)
 +
 +
== सवर्ण ==
 +
'''तुल्यास्य-प्रयत्नं सवर्णम् (१-१-९)'''
 +
 +
The two varnas that are having same स्थान and आभ्यन्तर-प्रयत्न are called सवर्ण to each other.
 +
 +
Eg:
 +
 +
० अ - स्थानं - कण्ठः, आभ्यन्तर-प्रयत्नः = विवृतः
 +
 +
आ - स्थानं - कण्ठः, आभ्यन्तर-प्रयत्नः = विवृतः
 +
 +
Therefore, अ , आ are सवर्ण to each other.
 +
 +
० त् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः
 +
 +
ध् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः
 +
 +
Therefore त, ध are सवर्ण to each other.
 +
 +
० त् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = स्पृष्टः
 +
 +
ल् - स्थानं - दन्तः, आभ्यन्तर-प्रयत्नः = ईषत्स्पृष्टः
 +
 +
Therefore त् ल् are NOT सवर्ण to each other.
 +
 +
== Neuroscience & Speech ==
 +
what पाणिनि मुनि says
 +
 +
आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया |
 +
 +
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् |
 +
 +
सोदीर्णो मूर्धन्यभिहतो वक्त्रमापाद्य मारुतः ।
 +
 +
वर्णान् जनयते तेषां विभागः पञ्चमा मतः ।
 +
 +
पाणिनीय शिक्षा
 +
 +
the ātma along with the intellect, in contact with outside objects, inspires the mind to speak
 +
 +
the mind kindles the agni within the body. the agni further kindles the vāyu
 +
 +
the vāyu moves in the chest region, passes through the throat to the head (brain), from there it touches the mouth and comes out as Varṇa
 +
 +
the varṇas thus produced are of five types (कण्ठ, तालु, मूर्धा, दन्तः, ओष्ठौ)
 +
 +
=== Sandhi ===
 +
• Every single वर्ण that is produced is a result of pure energy in the form of vāyu (प्राण)
 +
 +
• संहितायाम् - the अधिकार सूत्र for all सन्धि सूत्र-s
 +
 +
• Continuous generation/release of energy (one वर्ण after another) while speaking or chanting (पारायण)
 +
 +
• वर्ण १ वर्ण २ वर्ण ३.....
 +
 +
• वर्ण १ (पूर्व निमित्त) वर्ण २ (स्थानी) वर्ण ३ (पर निमित्त)
 +
 +
• वर्णविकार leads to सन्धि but the विकार obeys fundamental laws of nature
 +
 +
• if two or more energies are coming together, the system prefers an energy that is most efficient for that given combination (lowest energy state)
 +
 +
Pronounce to find which is easiest in each set
 +
 +
example 1                example 2                example 3
 +
 +
• गुरु आदेश:             • महा उत्सवः             • वृद्धि: एचि
 +
 +
• गुवदिश:                  • महोत्सव:                • वृद्धिस् एचि
 +
 +
• वृद्धिरेचि
 +
 +
example 4                example 5                example 6
 +
 +
• भगवत गीता            • श्रीधरस्                    • श्रीधर: च
 +
 +
• भगवद्गीता               • श्रीधर:                      • श्रीधरस् च
 +
 +
                                                               श्रीधरश्च
 +
 +
• सन्धि-s exist in the realm of spoken language. They make enormous sense in संहितायाम्
 +
 +
• In the realm of non-recitation i.e just plain text or mental reading, not only is their beauty is lost they may start appearing daunting
 +
 +
• To appreciate and understand सन्धि-s better we need to read aloud संस्कृत passages or recite श्लोक-s, स्तोत्रा-s
    
== References ==
 
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu