Changes

Jump to navigation Jump to search
Adding content from Manusmrti
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
 +
 +
== Introduction ==
 
MW
 
MW
   Line 58: Line 60:  
तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥
 
तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥
    +
== Bhagavata Purana ==
 
Just as Brahmacharya is a preparation for the life of the Grhastha, similarly, Vanaprastha is a preparation for the final stage of Sannyasa. It is said that, after discharging all the duties of a householder, one should retire to the forest or a solitary country place and begin to meditate in solitude on higher spiritual things. At this stage, one is free from social bonds and the responsibilities of life and has ample time for study of scriptures.<ref>Swami Sivananda (1999), [http://www.dlshq.org/download/hinduismbk.pdf All About Hinduism], Uttar Pradesh: The Divine Life Society.</ref>
 
Just as Brahmacharya is a preparation for the life of the Grhastha, similarly, Vanaprastha is a preparation for the final stage of Sannyasa. It is said that, after discharging all the duties of a householder, one should retire to the forest or a solitary country place and begin to meditate in solitude on higher spiritual things. At this stage, one is free from social bonds and the responsibilities of life and has ample time for study of scriptures.<ref>Swami Sivananda (1999), [http://www.dlshq.org/download/hinduismbk.pdf All About Hinduism], Uttar Pradesh: The Divine Life Society.</ref>
   Line 134: Line 137:     
He is required to perform agnihotra and bathe thrice every day. Brahmacharya, kshama and shaucha are his sanatana dharmas. The one who does these, such a vanaprastha gets established in devaloka after giving up his life.<ref>Shastri, Ramnarayanadatta Pandey, Mahabharata Volume 6 (With Hindi Translation), Gorakhpur:Gita Press.</ref>
 
He is required to perform agnihotra and bathe thrice every day. Brahmacharya, kshama and shaucha are his sanatana dharmas. The one who does these, such a vanaprastha gets established in devaloka after giving up his life.<ref>Shastri, Ramnarayanadatta Pandey, Mahabharata Volume 6 (With Hindi Translation), Gorakhpur:Gita Press.</ref>
 +
 +
== Manusmrti ==
 +
When should one take to Vanaprasthashrama ?
 +
 +
गृहस्थस्तु यथा पश्येद्वलीपलितं आत्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् । । ६.२ । ।
 +
 +
When the householder notices his wrinkles and greyness, and sees his child's child, then he should retire to the forest.<ref name=":2">Ganganath Jha (1920-39), Manusmrti ([https://archive.org/details/manusmritiwithmedhatithisbhashyaenggnjhavol5_202003_709_l/page/962/mode/2up?view=theater Vol.5]), Delhi: Motilal Banarsidass Publishers Private Limited.</ref>
 +
 +
संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा । । ६.३ । ।
 +
 +
Having given up cultivated food and all his belongings, he shall repair to the forest, either making over his wife to his sons, or along with her.<ref name=":2" />
 +
 +
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः । । ६.४ । ।
 +
 +
He shoud live by keeping the Agnihotra and its related equipments with himself and controlling his senses.<ref name=":3">Girija Prasad Dvivedi (1917), [https://archive.org/details/in.ernet.dli.2015.343659/page/n217/mode/2up?view=theater The Manusmriti], Lucknow: Newal Kishore Press.</ref> 
 +
 +
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् । । ६.५ । ।
 +
 +
The same Panchamahayajnas that have been prescribed for the householder should be offered by him according to the rules with various kinds of pure food fit for hermits or with herbs, roots and fruits.<ref name=":2" />
 +
 +
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च । । ६.६ । ।
 +
 +
He should cloth himself in animal skin or a bark garment and bathe both in the morning and evening. He should adorn matted locks, beard, hair and nails.<ref name=":3" />
 +
 +
यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् । । ६.७ । ।
 +
 +
He should make the bali offering and give alms out of what he obtains as his food as per his capacity. And he should honour those who come to his hermitage with water, roots, friuts and alms. (atithi satkara)<ref name=":2" />
 +
 +
स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यं अनादाता सर्वभूतानुकम्पकः । । ६.८ । ।
 +
 +
He should always be engaged in Vedic study, control his senses, be friendly with everyone, keep the mind steady, always give dana but not accept and always have compassion towards all living beings.<ref name=":3" />
 +
 +
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शं अस्कन्दयन्पर्व पौर्णमासं च योगतः । । ६.९ । ।
 +
 +
He should always perform the Vaitanika Agnihotra and also the ishtis on Amavasya and Paurnima.<ref name=":3" />
 +
 +
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दक्षस्यायनं एव च । । ६.१० । ।
 +
 +
He shall also perform the nakshatra yaga, chaturmasya, uttarayana and dakshinayana yaga in the proper order.<ref name=":3" />
 +
 +
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयं आहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् । । ६.११ । ।
 +
 +
By gathering the grains prescribed for Munis that grow in Vasanta (spring) and Sharad (autumn) himself, he should make Charu (cakes) and Purodasha (boiled cakes) as per the rules and perform the yagas.<ref name=":3" />
    
== References ==
 
== References ==
 
[[Category:Dharmas]]
 
[[Category:Dharmas]]
 
<references />
 
<references />

Navigation menu