Difference between revisions of "Vanaparva Adhyaya 9 (वनपर्वणि अध्यायः ९)"

From Dharmawiki
Jump to navigation Jump to search
(Added shlokas to vanaparva adhyaya 9)
 
(Added tags. last shloka to be tagged)
 
Line 1: Line 1:
 
धृतराष्ट्र उवाच
 
धृतराष्ट्र उवाच
  
भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।
+
भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।
 +
मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1
 +
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
 +
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2
 +
[[:Category:Gambling|''Gambling'']] [[:Category:द्युत् क्रिडा|''द्युत् क्रिडा'']]
  
मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1
+
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
 
+
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
+
[[:Category:Duryodhana|''Duryodhana'']] [[:Category:पुत्र स्नेह​|''पुत्र स्नेह​'']]
 
 
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2
 
 
 
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
 
 
 
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3
 
  
 
व्यास उवाच
 
व्यास उवाच
  
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
+
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
 
+
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4
+
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
 
+
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
+
[[:Category:पुत्र स्नेह​|''पुत्र स्नेह​'']]
 
 
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5
 
 
 
अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।
 
 
 
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6
 
 
 
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
 
 
 
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7
 
 
 
इन्द्र उवाच
 
 
 
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
 
 
 
मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8
 
 
 
सुरभिरुवाच
 
  
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
+
अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।
 +
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6
 +
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
 +
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7
 +
 +
इन्द्र उवाच
 +
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
 +
मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8
 +
 +
सुरभिरुवाच
 +
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
 +
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9
 +
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
 +
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10
 +
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।
 +
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।
 +
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11
 +
अपरोऽप्यबलप्राणः कृशो धमनिसंततः।
 +
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12
 +
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
 +
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13
 +
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
 +
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14
 +
 +
शक्र उवाच
 +
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
 +
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15
 +
 +
सुरभिरुवाच
 +
यदि पुत्रसहस्राणि सर्वत्र समतैव मे।
 +
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16
 +
[[:Category:इंद्र सुरभि संवाद​|''इंद्र सुरभि संवाद​'']] [[:Category:पुत्र प्रेम |''पुत्र प्रेम ​'']]
  
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9
 
 
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
 
 
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10
 
 
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।
 
 
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।
 
 
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11
 
 
अपरोऽप्यबलप्राणः कृशो धमनिसंततः।
 
 
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12
 
 
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
 
 
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13
 
 
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
 
 
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14
 
 
शक्र उवाच
 
 
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
 
 
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15
 
 
सुरभिरुवाच
 
 
यदि पुत्रसहस्राणि सर्वत्र समतैव मे।
 
 
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16
 
  
 
व्यास उवाच
 
व्यास उवाच
  
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।
+
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।
 
+
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17
+
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।
 
+
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।
+
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।
 
+
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18
+
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
 
+
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।
+
[[:Category:पुत्र प्रेम |''पुत्र प्रेम ​'']]
 
 
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19
 
 
 
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
 
 
 
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20
 
 
 
चिराय तव पुत्राणां शतमेकश्च भारत।
 
 
 
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21
 
 
 
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
 
 
 
इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22
 
  
 +
चिराय तव पुत्राणां शतमेकश्च भारत।
 +
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21
 +
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
 +
इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22
 +
[[:Category:Pandavas |''Pandavas ​'']]
 +
 
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।
 
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।
  

Latest revision as of 20:25, 22 August 2019

धृतराष्ट्र उवाच

भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।
मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।
गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2
Gambling द्युत् क्रिडा
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।
पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3
Duryodhana पुत्र स्नेह​

व्यास उवाच

वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5
पुत्र स्नेह​
अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7

इन्द्र उवाच
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।
मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8

सुरभिरुवाच
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11
अपरोऽप्यबलप्राणः कृशो धमनिसंततः।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14

शक्र उवाच
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।
किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15

सुरभिरुवाच
यदि पुत्रसहस्राणि सर्वत्र समतैव मे।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16
इंद्र सुरभि संवाद​ पुत्र प्रेम ​


व्यास उवाच

तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18
तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20
पुत्र प्रेम ​
चिराय तव पुत्राणां शतमेकश्च भारत।
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।
इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22
Pandavas ​ 

यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।

दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः॥ 3-9-23

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि सुरभ्युपाख्याने नवमोऽध्यायः॥ 9 ॥