Difference between revisions of "Vanaparva Adhyaya 9 (वनपर्वणि अध्यायः ९)"

From Dharmawiki
Jump to navigation Jump to search
(Added shlokas to vanaparva adhyaya 9)
(No difference)

Revision as of 08:04, 13 August 2019

धृतराष्ट्र उवाच

भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम्।

मन्ये तद्विधिनाऽऽकृष्य कारितोऽस्मीति वै मुने॥ 3-9-1

नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च।

गान्धारी नेच्छति द्यूतं तत्र मोहात्प्रवर्तितम्॥ 3-9-2

परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्।

पुत्रस्नेहेन भगवञ्जानन्नपि प्रियव्रत॥ 3-9-3

व्यास उवाच

वैचित्रवीर्य नृपते सत्यमाह यथा भवान्।

दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते॥ 3-9-4

इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः।

अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम्॥ 3-9-5

अत्र ते कीर्तयिष्यामि महदाख्यानमुत्तमम्।

सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते॥ 3-9-6

त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल।

गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत॥ 3-9-7

इन्द्र उवाच

किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्।

मानुषेष्वथ नगे[वा गो]षु नैतदल्पं भविष्यति॥ 3-9-8

सुरभिरुवाच

विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप।

अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक॥ 3-9-9

पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्।

प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्॥ 3-9-10

निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप।

कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम।

एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्॥ 3-9-11

अपरोऽप्यबलप्राणः कृशो धमनिसंततः।

कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव॥ 3-9-12

वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः।

नैव शक्नोति तं भारमुद्वोढुं पश्य वासव॥ 3-9-13

ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता।

अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती॥ 3-9-14

शक्र उवाच

तव पुत्रसहस्रेषु पीड्यमानेषु शोभने।

किं कृपायितवत्यत्र पुत्र एकत्र हन्यति॥ 3-9-15

सुरभिरुवाच

यदि पुत्रसहस्राणि सर्वत्र समतैव मे।

दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा॥ 3-9-16

व्यास उवाच

तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः।

जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्॥ 3-9-17

प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्।

कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः॥ 3-9-18

तद्यथा सुरभिः प्राह समवेतास्तु ते तथा।

सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा॥ 3-9-19

यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक।

विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्॥ 3-9-20

चिराय तव पुत्राणां शतमेकश्च भारत।

पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः॥ 3-9-21

कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि।

इति दीनेषु पार्थेषु मनो मे परितप्यते॥ 3-9-22

यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि।

दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः॥ 3-9-23

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि सुरभ्युपाख्याने नवमोऽध्यायः॥ 9 ॥