Vanaparva Adhyaya 6 (वनपर्वणि अध्यायः ६)

From Dharmawiki
Revision as of 18:39, 3 August 2019 by ShraddhaV (talk | contribs) (Added tags to shlokas)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥ 3-6-1
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ 3-6-2
स सभाद्वारमागम्य विदुरस्मारमोहितः।
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ 3-6-3
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्।
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-4
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ 3-6-5
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥ 3-6-6
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः।
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-7
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम।
यदि जीवति रोषेण मया पापेन निर्धुतः॥ 3-6-8
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ 3-6-9
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्।
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥ 3-6-10
 Dhrtarashtra and Vidura 
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति॥ 3-6-11
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्॥ 3-6-12
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः।
भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरन्दरम्॥ 3-6-13
युधिष्ठिरमुपागम्य पूजयामास सञ्जयः।
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे॥ 3-6-14
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः॥ 3-6-15
Sanjaya goes to Kamyavana

सञ्जय उवाच

राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः।
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम्॥ 3-6-16
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्।
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम॥ 3-6-17
Vidura

वैशम्पायन उवाच

एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः[वल्लभः]।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्॥ 3-6-18
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः।
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ॥ 3-6-19
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ।
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः॥ 3-6-20
सोऽङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह।
क्षम्यतामिति चोवाच यदुक्तोऽसि मयानघ॥ 3-6-21
Dhrtarashtra and Vidura 

विदुर उवाच

क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्।
एषोऽहमागतः शीघ्रं त्वद्दर्शनपरायणः॥ 3-6-22
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः।
दीनाभिपातिनो राजन्नात्र कार्या विचारणा॥ 3-6-23
पाण्डोः सुता यादृशा मे तादृशास्तव भारत।
दीना इतीव मे बुद्धिरभिपन्नाद्य तान्प्रति॥ 3-6-24
Dhrtarashtra and Vidura 

वैशम्पायन उवाच

अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती।
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्॥ 3-6-25
Dhrtarashtra and Vidura 

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरप्रत्यागमने षष्ठोऽध्यायः॥ 6 ॥