Difference between revisions of "Vanaparva Adhyaya 2 (वनपर्वणि अध्यायः २)"

From Dharmawiki
Jump to navigation Jump to search
(slokas added)
 
(tagging)
Line 1: Line 1:
वैशम्पायन उवाच
+
वैशम्पायन उवाच
 
+
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
+
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1
 
+
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1
+
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2
 
+
फलमूलाशनाहारा वनं गच्छाम दुःखिताः।
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः।
+
वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3
 
+
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति।
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2
+
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
 
+
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4
फलमूलाशनाहारा वनं गच्छाम दुःखिताः।
+
ब्राह्मणा ऊचुः
 
+
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3
+
नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5
 
+
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते।
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति।
+
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6
 
+
  युधिष्ठिर उवाच
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
+
  ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
 
+
  सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4
+
  आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]।
 
+
  त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8
ब्राह्मणा ऊचुः
+
  द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
 
+
  दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
+
  [[:Category:Sadness|''Sadness'']] [[:Category:दु:ख|''दु:ख'']] [[:Category:शोक|''शोक'']]
 
+
ब्राह्मणा ऊचुः
नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5
+
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
 
+
स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते।
+
अनुध्यानेन जप्येन विधास्यामः शिवं तव।
 
+
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6
+
युधिष्ठिर उवाच
 
+
एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः।
युधिष्ठिर उवाच
+
मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12
 
+
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्।
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
+
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13
 
+
[[:Category:Yudhishtir - brahmans conversation|''Yudhishtir - brahmans conversation'']] [[:Category:युधिष्टीर ब्राह्मण संवाद|''युधिष्टीर ब्राह्मण संवाद'']]
सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7
 
 
 
आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]।
 
 
 
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8
 
 
 
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
 
 
 
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9
 
 
 
ब्राह्मणा ऊचुः
 
 
 
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
 
 
 
स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10
 
 
 
अनुध्यानेन जप्येन विधास्यामः शिवं तव।
 
 
 
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11
 
 
 
युधिष्ठिर उवाच
 
 
 
एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः।
 
 
 
मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12
 
 
 
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्।
 
 
 
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13
 
  
 
वैशम्पायन उवाच
 
वैशम्पायन उवाच
Line 71: Line 42:
 
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14
 
योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14
  
शोकस्थानसहस्राणि भयस्थानशतानि च।
+
शोकस्थानसहस्राणि भयस्थानशतानि च।
 
+
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15
+
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
 
+
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
+
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्।
 
+
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16
+
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च।
 
+
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्।
+
[[:Category:Description of a knowledgeable person|''Description of a knowledgeable person'']] [[:Category:ज्ञानी जनस्य वर्णनं|''ज्ञानी जनस्य वर्णनं'']]
 
 
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17
 
 
 
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च।
 
 
 
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18
 
  
 
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
 
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
Line 91: Line 56:
 
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19
 
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19
  
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
+
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
 
+
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20
+
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
 
+
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
+
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
 
+
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21
+
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते।
 
+
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
+
[[:Category:solution to overcome sadness|''solution to overcome sadness'']]
 
 
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22
 
 
 
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते।
 
 
 
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23
 
 
 
मानसेन हि दुःखेन शरीरमुपतप्यते।
 
 
 
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24
 
 
 
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
 
 
 
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25
 
 
 
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
 
 
 
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26
 
 
 
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
 
 
 
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27
 
 
 
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा।
 
 
 
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28
 
 
 
कोटराग्निर्यथाशेषं समूलं पादपं दहेत्।
 
 
 
धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29
 
 
 
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
 
 
 
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30
 
 
 
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्।
 
 
 
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31
 
 
 
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
 
 
 
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32
 
 
 
रागाभिभूतः पुरुषः कामेन परिकृष्यते।
 
 
 
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33
 
 
 
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।
 
 
 
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34
 
 
 
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
 
 
 
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35
 
 
 
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
 
 
 
विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36
 
 
 
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
 
 
 
तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37
 
 
 
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
 
 
 
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38
 
 
 
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
 
 
 
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39
 
 
 
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्।
 
 
 
अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40
 
 
 
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः।
 
 
 
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41
 
 
 
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्।
 
 
 
अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42
 
 
 
सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात्।
 
 
 
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43
 
 
 
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्।
 
 
 
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44
 
 
 
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्।
 
 
 
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45
 
 
 
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
 
 
 
ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46
 
 
 
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च।
 
 
 
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः।
 
 
 
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47
 
 
 
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
 
 
 
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48
 
 
 
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि।
 
 
 
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49
 
 
 
युधिष्ठिर उवाच
 
 
 
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
 
 
 
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50
 
 
 
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
 
 
 
भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51
 
 
 
संविभागो हि भूतानां सर्वेषामेव दृश्यते।
 
 
 
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52
 
 
 
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
 
 
 
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53
 
 
 
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
 
 
 
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54
 
 
 
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्।
 
 
 
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
 
 
 
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55
 
 
 
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः।
 
 
 
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56
 
 
 
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
 
 
 
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57
 
 
 
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
 
 
 
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58
 
 
 
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
 
 
 
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59
 
 
 
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
 
 
 
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60
 
 
 
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
 
 
 
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61
 
 
 
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
 
 
 
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62
 
 
 
शौनक उवाच
 
 
 
अहो बत महत्कष्टं विपरीतमिदं जगत्।
 
 
 
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63
 
 
 
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु।
 
 
 
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64
 
 
 
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः।
 
 
 
विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65
 
 
 
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
 
 
 
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66
 
 
 
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
 
 
 
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67
 
 
 
ततः सङ्कल्पबीजेन कामेन विषयेषुभिः।
 
 
 
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68
 
 
 
ततो विहारैराहारैर्मोहितश्च यथेप्सया।
 
 
 
महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69
 
 
 
एवं पतति संसारे तासु तास्विह योनिषु।
 
 
 
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70
 
 
 
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
 
 
 
जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71
 
 
 
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
 
 
 
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72
 
 
 
तदिदं वेदवचनं कुरु कर्म त्यजेति च।
 
 
 
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73
 
 
 
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
 
 
 
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74
 
 
 
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
 
 
 
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75
 
 
 
उत्तरो देवयानस्तु सद्भिराचरितः सदा।
 
 
 
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76
 
 
 
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्।
 
 
 
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77
 
 
 
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
 
 
 
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78
 
  
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
+
मानसेन हि दुःखेन शरीरमुपतप्यते।
 +
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24
 +
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
 +
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25
 +
[[:Category:connection between physical and mental health|''connection between physical and mental health'']]
  
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79
+
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
 +
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26
 +
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
 +
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27
 +
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा।
 +
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28
 +
कोटराग्निर्यथाशेषं समूलं पादपं दहेत्।
 +
धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29
 +
[[:Category:attachment|''attachment'']] [[:Category:आसक्ती|''आसक्ती'']]
  
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
+
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
 +
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30
 +
[[:Category:detachment|''detachment'']] [[:Category:त्याग|''त्याग'']]
  
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80
+
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्।
 +
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31
 +
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
 +
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32
 +
[[:Category:attachment|''attachment'']] [[:Category:आसक्ती|''आसक्ती'']]
  
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
+
रागाभिभूतः पुरुषः कामेन परिकृष्यते।
 +
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33
 +
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।
 +
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34
 +
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
 +
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35
 +
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
 +
विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36
 +
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
 +
तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37
 +
[[:Category:anarthas|''anarthas'']] [[:Category:अनर्थ|''अनर्थ'']]
  
तपसा सिद्धिमन्विच्छ योगसिद्धिं भारत॥ 3-2-81
+
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
 +
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38
 +
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
 +
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39
 +
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्।
 +
अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40
 +
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः।
 +
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41
 +
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्।
 +
अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42
 +
सहन्ति महद्दुःखं घ्नन्ति चैवार्थकारणात्।
 +
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43
 +
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्।
 +
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44
 +
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्।
 +
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45
 +
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
 +
ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46
 +
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च।
 +
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः।
 +
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47
 +
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
 +
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48
 +
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि।
 +
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49
 +
[[:Category:Disadvantages of being wealthy|''Disadvantages of being wealthy'']] [[:Category:धन दोष|''धन दोष'']]
  
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी ते।
+
युधिष्ठिर उवाच
 +
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
 +
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50
 +
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
 +
भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51
 +
संविभागो हि भूतानां सर्वेषामेव दृश्यते।
 +
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52
 +
तृणानि भूमिरुदकं वाक्चतुर्थी सूनृता।
 +
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53
 +
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
 +
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54
 +
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्।
 +
  उत्थाय चासनं दद्यादेष धर्मः सनातनः।
 +
  रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55
 +
  [[:Category:Sanatan dharma|''Sanatan dharma'']] [[:Category:सनातन धर्म|''सनातन धर्म'']]
 +
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः।
 +
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56
 +
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
 +
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57
 +
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
 +
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58
 +
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
 +
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59
 +
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
 +
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60
 +
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
 +
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61
 +
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
 +
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62
 +
[[:Category:Duties of a householder|''Duties of a householder'']] [[:Category:गृहस्थ धर्म|''गृहस्थ धर्म'']]
  
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82
+
शौनक उवाच
 +
अहो बत महत्कष्टं विपरीतमिदं जगत्।
 +
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63
 +
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु।
 +
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64
 +
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः।
 +
विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65
 +
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
 +
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66
 +
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
 +
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67
 +
ततः सङ्कल्पबीजेन कामेन विषयेषुभिः।
 +
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68
 +
ततो विहारैराहारैर्मोहितश्च यथेप्सया।
 +
महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69
 +
एवं पतति संसारे तासु तास्विह योनिषु।
 +
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70
 +
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
 +
जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71
 +
[[:Category:consequences of sense gratification|''consequences of sense gratification'']] [[:Category:इंद्रिय तृप्ति|''इंद्रिय तृप्ति'']] [[:Category:अविवेकी पुरुषोकी गती|''अविवेकी पुरुषोकी गती'']]
  
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्।
+
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
 +
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72
 +
तदिदं वेदवचनं कुरु कर्म त्यजेति च।
 +
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73
 +
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
 +
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74
 +
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
 +
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75
 +
उत्तरो देवयानस्तु सद्भिराचरितः सदा।
 +
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76
 +
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्।
 +
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77
 +
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
 +
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78
 +
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
 +
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79
 +
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
 +
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80
 +
[[:Category:Righteousness|''Righteousness'']] [[:Category:धर्म|''धर्म'']] [[:Category:विवेकी पुरुषोकी गती|''विवेकी पुरुषोकी गती'']]
  
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83
+
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
 +
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥ 3-2-81
 +
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते।
 +
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82
 +
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्।
 +
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83
 +
[[:Category:Penance|''Penance'']] [[:Category:तपस्या|''तपस्या'']]
  
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥

Revision as of 17:31, 10 July 2019

वैशम्पायन उवाच
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः।
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2
फलमूलाशनाहारा वनं गच्छाम दुःखिताः।
वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति।
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4
ब्राह्मणा ऊचुः
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5
अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते।
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6
 युधिष्ठिर उवाच
 ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
 सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7
 आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]।
 त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8
 द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
 दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9
 Sadness दु:ख शोक
ब्राह्मणा ऊचुः
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10
अनुध्यानेन जप्येन विधास्यामः शिवं तव।
कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11
युधिष्ठिर उवाच
एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः।
मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्।
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13
Yudhishtir - brahmans conversation युधिष्टीर ब्राह्मण संवाद

वैशम्पायन उवाच

इत्युक्त्वा स नृपः शोचन्निषसाद महीतले।

तमध्यात्मरतो विद्वान्शौनको नाम वै द्विजः।

योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14

शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च।
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18
Description of a knowledgeable person ज्ञानी जनस्य वर्णनं

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।

आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते।
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23
solution to overcome sadness
मानसेन हि दुःखेन शरीरमुपतप्यते।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25
connection between physical and mental health
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28
कोटराग्निर्यथाशेषं समूलं पादपं दहेत्।
धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29
attachment आसक्ती
विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30
detachment त्याग
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32
attachment आसक्ती
रागाभिभूतः पुरुषः कामेन परिकृष्यते।
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।
अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37
anarthas अनर्थ
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्।
अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः।
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्।
अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42
सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात्।
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्।
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्।
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च।
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः।
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि।
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49
Disadvantages of being wealthy धन दोष
युधिष्ठिर उवाच
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51
संविभागो हि भूतानां सर्वेषामेव दृश्यते।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्।
 उत्थाय चासनं दद्यादेष धर्मः सनातनः।
 रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55
 Sanatan dharma सनातन धर्म
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः।
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62
Duties of a householder गृहस्थ धर्म
शौनक उवाच
अहो बत महत्कष्टं विपरीतमिदं जगत्।
येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु।
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः।
विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67
ततः सङ्कल्पबीजेन कामेन विषयेषुभिः।
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68
ततो विहारैराहारैर्मोहितश्च यथेप्सया।
महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69
एवं पतति संसारे तासु तास्विह योनिषु।
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71
consequences of sense gratification इंद्रिय तृप्ति अविवेकी पुरुषोकी गती
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72
तदिदं वेदवचनं कुरु कर्म त्यजेति च।
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75
उत्तरो देवयानस्तु सद्भिराचरितः सदा।
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्।
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80
Righteousness धर्म विवेकी पुरुषोकी गती
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥ 3-2-81
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते।
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्।
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83
Penance तपस्या

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥