Difference between revisions of "Vanaparva Adhyaya 1 (वनपर्वणि अध्यायः १)"

From Dharmawiki
Jump to navigation Jump to search
(slokas added)
 
m
Line 1: Line 1:
 
जनमेजय उवाच
 
जनमेजय उवाच
 +
 
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
 
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
 +
 
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 3-1-1
 
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 3-1-1
 +
 
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्।
 
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्।
 +
 
किमकुर्वत कौरव्या मम पूर्वपितामहाः॥ 3-1-2
 
किमकुर्वत कौरव्या मम पूर्वपितामहाः॥ 3-1-2
 +
 
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः।
 
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः।
 +
 
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥ 3-1-3
 
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥ 3-1-3
 +
 
के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।
 
के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।
 +
 
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ 3-1-4
 
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ 3-1-4
 +
 
कथं च द्वादश समा वने तेषां महामुने।
 
कथं च द्वादश समा वने तेषां महामुने।
 +
 
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ 3-1-5
 
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ 3-1-5
 +
 
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।
 
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।
 +
 
पतिव्रता महाभागा सततं सत्यवादिनी॥ 3-1-6
 
पतिव्रता महाभागा सततं सत्यवादिनी॥ 3-1-6
 +
 
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।
 
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।
 +
 
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ 3-1-7
 
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ 3-1-7
 +
 
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्।
 
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्।
 +
 
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ 3-1-8
 
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ 3-1-8
 +
 
वैशम्पायन उवाच
 
वैशम्पायन उवाच
 +
 
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
 
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
 +
 
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ 3-1-9
 
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ 3-1-9
 +
 
वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः।
 
वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः।
 +
 
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ 3-1-10
 
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ 3-1-10
 +
 
इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश।
 
इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश।
 +
 
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥ 3-1-11
 
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥ 3-1-11
 +
 
गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः।
 
गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः।
 +
 
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥ 3-1-12
 
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥ 3-1-12
 +
 
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्।
 
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्।
 +
 
पौरा ऊचुः।
 
पौरा ऊचुः।
 +
 
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ 3-1-13
 
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ 3-1-13
 +
 
यत्र दुर्योधनः पापः सौबलयेन[लेनाभि]पालितः।
 
यत्र दुर्योधनः पापः सौबलयेन[लेनाभि]पालितः।
 +
 
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ 3-1-14
 
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ 3-1-14
 +
 
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।
 
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।
 +
 
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ 3-1-15
 
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ 3-1-15
 +
 
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः।
 
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः।
 +
 
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ 3-1-16
 
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ 3-1-16
 +
 
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।
 
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।
 +
 
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ 3-1-17
 
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ 3-1-17
 +
 
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
 
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
 +
 
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥ 3-1-18
 
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥ 3-1-18
 +
 
वैशम्पायन उवाच
 
वैशम्पायन उवाच
 +
 
एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान्समेत्य च।
 
एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान्समेत्य च।
 +
 
ऊचुः प्राञ्जलयः सर्वे कौन्तेयान्माद्रिनन्दनान्॥ 3-1-19
 
ऊचुः प्राञ्जलयः सर्वे कौन्तेयान्माद्रिनन्दनान्॥ 3-1-19
 +
 
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः।
 
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः।
 +
 
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ॥ 3-1-20
 
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ॥ 3-1-20
 +
 
अधर्मेण जिताञ्छ्रुत्वा युष्मांस्त्यक्तघृणैः परैः।
 
अधर्मेण जिताञ्छ्रुत्वा युष्मांस्त्यक्तघृणैः परैः।
 +
 
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ॥ 3-1-21
 
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ॥ 3-1-21
 +
 
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्।
 
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्।
 +
 
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ 3-1-22
 
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ 3-1-22
 +
 
श्रूयन्तां चाभिधास्यामो गुणदोषान्नरर्षभाः।
 
श्रूयन्तां चाभिधास्यामो गुणदोषान्नरर्षभाः।
 +
 
शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ 3-1-23
 
शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ 3-1-23
 +
 
अपोवस्त्रं तिलान्[वस्त्रमापस्तिलान्] भूमिं गन्धो वासयते यथा।
 
अपोवस्त्रं तिलान्[वस्त्रमापस्तिलान्] भूमिं गन्धो वासयते यथा।
 +
 
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ 3-1-24
 
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ 3-1-24
 +
 
मोहजालस्य योनिर्हि मूढैरेव समागमः।
 
मोहजालस्य योनिर्हि मूढैरेव समागमः।
 +
 
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ 3-1-25
 
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ 3-1-25
 +
 
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।
 
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।
 +
 
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ 3-1-26
 
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ 3-1-26
 +
 
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।
 
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।
 +
 
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी॥ 3-1-27
 
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी॥ 3-1-27
 +
 
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।
 
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।
 +
 
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ 3-1-28
 
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ 3-1-28
 +
 
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासनात्।
 
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासनात्।
 +
 
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ 3-1-29
 
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ 3-1-29
 +
 
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
 
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
 +
 
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ 3-1-30
 
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ 3-1-30
 +
 
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।
 
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।
 +
 
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः।
 
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः।
 +
 
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ 3-1-31
 
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ 3-1-31
 +
 
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।
 
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।
 +
 
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः॥ 3-1-32
 
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः॥ 3-1-32
 +
 
युधिष्ठिर उवाच
 
युधिष्ठिर उवाच
 +
 
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।
 
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।
 +
 
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ 3-1-33
 
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ 3-1-33
 +
 
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।
 
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।
 +
 
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ 3-1-34
 
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ 3-1-34
 +
 
भीष्मः पितामहो राजा विदुरो जननी च मे।
 
भीष्मः पितामहो राजा विदुरो जननी च मे।
 +
 
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ 3-1-35
 
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ 3-1-35
 +
 
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।
 
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।
 +
 
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥ 3-1-36
 
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥ 3-1-36
 +
 
निवर्ततागता दूरं समागमनशापिताः।
 
निवर्ततागता दूरं समागमनशापिताः।
 +
 
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ 3-1-37
 
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ 3-1-37
 +
 
एतद्धि मम कार्याणां परमं हृदि संस्थितम्।
 
एतद्धि मम कार्याणां परमं हृदि संस्थितम्।
 +
 
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥ 3-1-38
 
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥ 3-1-38
 +
 
वैशम्पायन उवाच
 
वैशम्पायन उवाच
 +
 
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।
 
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।
 +
 
चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥ 3-1-39
 
चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥ 3-1-39
 +
 
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।
 
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।
 +
 
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान्॥ 3-1-40
 
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान्॥ 3-1-40
 +
 
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः।
 
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः।
 +
 
आजग्मुर्जाह्नवीतीरे प्रमाण आख्यं महावटम्॥ 3-1-41
 
आजग्मुर्जाह्नवीतीरे प्रमाण आख्यं महावटम्॥ 3-1-41
 +
 
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः।
 
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः।
 +
 
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ 3-1-42
 
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ 3-1-42
 +
 
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः।
 
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः।
 +
 
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥ 3-1-43
 
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥ 3-1-43
 +
 
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।
 
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।
 +
 
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ 3-1-44
 
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ 3-1-44
 +
 
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।
 
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।
 +
 
ब्रह्मघोषपुरस्कारः संजल्पः समजायत॥ 3-1-45
 
ब्रह्मघोषपुरस्कारः संजल्पः समजायत॥ 3-1-45
 +
 
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।
 
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।
 +
 
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥ 3-1-46
 
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥ 3-1-46
 +
 
@राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः।
 
@राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः।
 +
 
अशेत तां निशां राजन्दुःखशोकसमाहितः॥@
 
अशेत तां निशां राजन्दुःखशोकसमाहितः॥@
 +
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पौरप्रत्यागमने प्रथमोऽध्यायः॥ 1 ॥
 
इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पौरप्रत्यागमने प्रथमोऽध्यायः॥ 1 ॥

Revision as of 18:23, 8 July 2019

जनमेजय उवाच

एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।

धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 3-1-1

श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्।

किमकुर्वत कौरव्या मम पूर्वपितामहाः॥ 3-1-2

कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः।

वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥ 3-1-3

के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।

किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ 3-1-4

कथं च द्वादश समा वने तेषां महामुने।

व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ 3-1-5

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।

पतिव्रता महाभागा सततं सत्यवादिनी॥ 3-1-6

वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।

एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ 3-1-7

श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्।

कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ 3-1-8

वैशम्पायन उवाच

एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।

धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ 3-1-9

वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः।

उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ 3-1-10

इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश।

रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥ 3-1-11

गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः।

गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥ 3-1-12

ऊचुर्विगतसंत्रासाः समागम्य परस्परम्।

पौरा ऊचुः।

नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ 3-1-13

यत्र दुर्योधनः पापः सौबलयेन[लेनाभि]पालितः।

कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ 3-1-14

न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।

यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ 3-1-15

दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः।

अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ 3-1-16

नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।

साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ 3-1-17

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।

ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥ 3-1-18

वैशम्पायन उवाच

एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान्समेत्य च।

ऊचुः प्राञ्जलयः सर्वे कौन्तेयान्माद्रिनन्दनान्॥ 3-1-19

क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः।

वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ॥ 3-1-20

अधर्मेण जिताञ्छ्रुत्वा युष्मांस्त्यक्तघृणैः परैः।

उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ॥ 3-1-21

भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्।

कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ 3-1-22

श्रूयन्तां चाभिधास्यामो गुणदोषान्नरर्षभाः।

शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ 3-1-23

अपोवस्त्रं तिलान्[वस्त्रमापस्तिलान्] भूमिं गन्धो वासयते यथा।

पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ 3-1-24

मोहजालस्य योनिर्हि मूढैरेव समागमः।

अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ 3-1-25

तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।

सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ 3-1-26

येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।

ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी॥ 3-1-27

निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।

पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ 3-1-28

असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासनात्।

धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ 3-1-29

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।

मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ 3-1-30

अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।

ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः।

लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ 3-1-31

ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।

इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः॥ 3-1-32

युधिष्ठिर उवाच

धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।

असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ 3-1-33

तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।

नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ 3-1-34

भीष्मः पितामहो राजा विदुरो जननी च मे।

सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ 3-1-35

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।

युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥ 3-1-36

निवर्ततागता दूरं समागमनशापिताः।

स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ 3-1-37

एतद्धि मम कार्याणां परमं हृदि संस्थितम्।

कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥ 3-1-38

वैशम्पायन उवाच

तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।

चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥ 3-1-39

गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।

अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान्॥ 3-1-40

निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः।

आजग्मुर्जाह्नवीतीरे प्रमाण आख्यं महावटम्॥ 3-1-41

ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः।

ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ 3-1-42

उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः।

अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥ 3-1-43

साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।

स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ 3-1-44

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।

ब्रह्मघोषपुरस्कारः संजल्पः समजायत॥ 3-1-45

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।

आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥ 3-1-46

@राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः।

अशेत तां निशां राजन्दुःखशोकसमाहितः॥@

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पौरप्रत्यागमने प्रथमोऽध्यायः॥ 1 ॥