Difference between revisions of "Vanaparva Adhyaya 10 (वनपर्वणि अध्यायः १० )"

From Dharmawiki
Jump to navigation Jump to search
(Added verses in vanaparva chapter 10)
(No difference)

Revision as of 20:29, 22 August 2019

धृतराष्ट्र उवाच

एवमेतन्महाप्राज्ञ यथा वदसि नो मुने।

अहं चैव विजानामि सर्वे चेमे नराधिपाः॥ 3-10-1

भवांश्च मन्यते साधु यत्कुरूणां महोदयम्।

तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने॥ 3-10-2

यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि।

अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3

व्यास उवाच

अयमायाति वै राजन्मैत्रेयो भगवानृषिः।

अन्विष्य पाण्डवान्भ्रातॄनिहैत्यस्मद्दिदृक्षया॥ 3-10-4

एष दुर्योधनं पुत्रं तव राजन्महानृषिः।

अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥ 3-10-5

ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया।

अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥ 3-10-6

वैशम्पायन उवाच

एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत।

पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥ 3-10-7

अर्घ्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्।

प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः॥ 3-10-8

सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गलान्।

कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥ 3-10-9

समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः।

कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥ 3-10-10

मैत्रेय उवाच

तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्।

यदृच्छया धर्मराजं दृष्टवान्काम्यके वने॥ 3-10-11

तं जटाजिनसंवीतं तपोवननिवासिनम्।

समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥ 3-10-12

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्।

अनयं द्यूतरूपेण महाभयमुपस्थितम्॥ 3-10-13

ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया।

सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥ 3-10-14

नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति।

यदन्योन्येन ते पुत्रा विरुध्यन्ते कथञ्चन॥ 3-10-15

मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्।

किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥ 3-10-16

दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन।

तेन न भ्राजसे राजंस्तापसानां समागमे॥ 3-10-17

वैशम्पायन उवाच

ततो व्यावृत्य राजानं दुर्योधनममर्षणम्।

उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥ 3-10-18

मैत्रेय उवाच

दुर्योधन महाबाहो निबोध वदतां वर।

वचनं मे महाभाग ब्रुवतो यद्धितं तव॥ 3-10-19

मा द्रुहः पाण्डवान्राजन्कुरुष्व प्रियमात्मनः।

पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥ 3-10-20

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः।

सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥ 3-10-21

सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः।

हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥ 3-10-22

हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः।

इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥ 3-10-23

आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः।

तं भीमः समरश्लाघी बलेन बलिनां वरः॥ 3-10-24

जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा।

पश्य दिग्विजये राजन्यथा भीमेन पातितः॥ 3-10-25

जरासन्धो महेष्वासो नागायुतबलो युधि।

सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः॥ 3-10-26

कस्तान्युधि समासीत जरामरणवान्नरः।

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।

कुरु मे वचनं राजन्मा मन्युवशमन्वगाः॥ 3-10-27

वैशम्पायन उवाच

एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते।

ऊरुं गजकराकारं करेणाभिजघान सः॥ 3-10-28

दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्।

न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः॥ 3-10-29

तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्।

दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्॥ 3-10-30

स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः।

विधिना सम्प्रणुदितः शापायास्य मनो दधे॥ 3-10-31

ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः।

मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्॥ 3-10-32

यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि।

तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥ 3-10-33

त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्।

तत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली॥ 3-10-34

इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः।

प्रसादयामास मुनिं नैतदेवं भवेदिति॥ 3-10-35

मैत्रेय उवाच

शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा।

शापो न भविता तात विपरीते भविष्यति॥ 3-10-36

वैशम्पायन उवाच

विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा।

मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः॥ 3-10-37

मैत्रेय उवाच

नाहं वक्ष्यामि ते भूयो न ते शुश्रूषते सुतः।

एष ते विदुरः सर्वमाख्यास्यति गते मयि॥ 3-10-38

वैशम्पायन उवाच

इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्।

किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥ 3-10-39

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः॥ 10 ॥