Changes

Jump to navigation Jump to search
adding fundamental slokas
Line 12: Line 12:  
== Vedaangas ==
 
== Vedaangas ==
 
अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अंङ्गानि, इति व्युत्पत्त्यनुसारेण अंङ्गशब्दस्यार्यः उपकारको वर्तते ।   
 
अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अंङ्गानि, इति व्युत्पत्त्यनुसारेण अंङ्गशब्दस्यार्यः उपकारको वर्तते ।   
 +
 +
Origin of word Anga : 
    
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
 
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
Line 17: Line 19:  
ज्योतिषामयनं चैव वेदंगानि षडेव तु  ॥
 
ज्योतिषामयनं चैव वेदंगानि षडेव तु  ॥
   −
Vedaangas - They are six in number namely
+
Vedaangas are six in number namely
 
{|class="wikitable"
 
{|class="wikitable"
 
|+VEDAANGAS  
 
|+VEDAANGAS  
Line 42: Line 44:  
| Science or manual of sacrificial rituals, both Vedic and domestic.
 
| Science or manual of sacrificial rituals, both Vedic and domestic.
 
|}
 
|}
 +
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ उच्यते ।
 +
 +
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते  ॥
 +
 +
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्  ।
 +
 +
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते  ॥
    
== Veda-Upaangas ==
 
== Veda-Upaangas ==

Navigation menu