Changes

Jump to navigation Jump to search
Line 13: Line 13:  
According to Vachaspatya, '''Nandi Purana''' gives the 14 vidyasthanas as follows<blockquote>वेदादिषु चतुर्दशसु विद्यासु। ताश्च “विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति। षडङ्गमिश्रितावेदा धर्म्मशास्त्रं पुराणकम्। मीमांमातर्कमपि च एता विद्याश्चतुर्दश | नन्दि पु०।<ref name=":22222">Vachaspatyam ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A5%82%E0%A4%B9 Chaturdashavidyas])</ref></blockquote><blockquote>vedādiṣu caturdaśasu vidyāsu। tāśca "vidyāścaturdaśa proktāḥ krameṇa tu yathāsthiti। ṣaḍaṅgamiśritāvedā dharmmaśāstraṃ purāṇakam। mīmāṃmātarkamapi ca etā vidyāścaturdaśa"| nandi pu।</blockquote>Meaning : Fourteen vidyas are given as - vedas with their 6 angas (अङ्ग-s), dharmashastra, purana, mimamsa (मीमांसा) with tarka (तर्कः).  
 
According to Vachaspatya, '''Nandi Purana''' gives the 14 vidyasthanas as follows<blockquote>वेदादिषु चतुर्दशसु विद्यासु। ताश्च “विद्याश्चतुर्दश प्रोक्ताः क्रमेण तु यथास्थिति। षडङ्गमिश्रितावेदा धर्म्मशास्त्रं पुराणकम्। मीमांमातर्कमपि च एता विद्याश्चतुर्दश | नन्दि पु०।<ref name=":22222">Vachaspatyam ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A5%82%E0%A4%B9 Chaturdashavidyas])</ref></blockquote><blockquote>vedādiṣu caturdaśasu vidyāsu। tāśca "vidyāścaturdaśa proktāḥ krameṇa tu yathāsthiti। ṣaḍaṅgamiśritāvedā dharmmaśāstraṃ purāṇakam। mīmāṃmātarkamapi ca etā vidyāścaturdaśa"| nandi pu।</blockquote>Meaning : Fourteen vidyas are given as - vedas with their 6 angas (अङ्ग-s), dharmashastra, purana, mimamsa (मीमांसा) with tarka (तर्कः).  
   −
According to Vachaspatya, <blockquote>पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।<ref name=":22222" /> (Yagn. Smri. 1.3)</blockquote><blockquote>purāṇanyāyamīmāṃsādharmmaśāstrāṅgamiśritāḥ। vedāḥ sthānāni vidyānāṃ dharmmasya ca caturdaśa" yā. smṛtau vidyāsthānatvoktestāsāṃ tathātvam। (Yagn. Smri. 1.3)</blockquote>Summary: Purana, Nyaya, Mimamsa, Dharmashastras combined with vedangas, and vedas form the 14 vidyastanas as given in '''Yagnavalkya Smriti'''.
+
According to '''Vachaspatya''', <blockquote>पुराणन्यायमीमांसाधर्म्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश” या० स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम्।<ref name=":22222" /> (Yagn. Smri. 1.3)</blockquote><blockquote>purāṇanyāyamīmāṃsādharmmaśāstrāṅgamiśritāḥ। vedāḥ sthānāni vidyānāṃ dharmmasya ca caturdaśa" yā. smṛtau vidyāsthānatvoktestāsāṃ tathātvam। (Yagn. Smri. 1.3)</blockquote>Summary: Purana, Nyaya, Mimamsa, Dharmashastras combined with vedangas, and vedas form the 14 vidyastanas as given in '''Yagnavalkya Smriti'''.
   −
Manusmriti also refers to these abodes of knowledge as 14 vidyas.<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमर्शास्त्रं च विद्या ह्येताश्चतुदर्श ॥</blockquote><blockquote>aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ । purāṇaṃ dhamarśāstraṃ ca vidyā hyetāścatudarśa ॥</blockquote>
+
'''Manusmriti''' also refers to these abodes of knowledge as 14 vidyas as does the '''Mahabharata''' (12.122.31).<blockquote>अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धमर्शास्त्रं च विद्या ह्येताश्चतुदर्श ॥</blockquote><blockquote>aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ । purāṇaṃ dhamarśāstraṃ ca vidyā hyetāścatudarśa ॥</blockquote>
    
=== अष्टादशविद्याः ॥ Ashtadasha vidyas ===
 
=== अष्टादशविद्याः ॥ Ashtadasha vidyas ===

Navigation menu