Changes

Jump to navigation Jump to search
Line 42: Line 42:  
<nowiki>https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%89%E0%A4%AA%E0%A4%A8%E0%A4%AF%E0%A4%A8%E0%A4%82</nowiki>)
 
<nowiki>https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%89%E0%A4%AA%E0%A4%A8%E0%A4%AF%E0%A4%A8%E0%A4%82</nowiki>)
   −
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥१७५.००५ उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।१७५.००६<ref name=":5" />अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पापकर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अनसूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहाच । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगीतादिसुखरहितः ।
+
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥१७५.००५ उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।१७५.००६<ref name=":5" /> अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पापकर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अनसूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहाच । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगीतादिसुखरहितः ।
    
Upavasa is related to not just physical but also the psychological and spiritual aspects of one’s life. The deeper understanding of the term upavasa along with and even beyond its physical dimension has been described by Acharya Chakrapani as follows,
 
Upavasa is related to not just physical but also the psychological and spiritual aspects of one’s life. The deeper understanding of the term upavasa along with and even beyond its physical dimension has been described by Acharya Chakrapani as follows,
Line 224: Line 224:     
=== हविष्यान्नम् || Havishyanna ===
 
=== हविष्यान्नम् || Havishyanna ===
Havishyanna is described as 'that which can be consumed during Vratas' - व्रतादौ भक्षणीयद्रव्यविशेषः ।<ref>Shabdakalpadruma. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%87 Havishyannam]</ref> The text Mantra Kaumudi enumerates what is considered as Havishyanna by great seers. They are,
+
Havishyanna is described as 'that which can be consumed during Vratas' - व्रतादौ भक्षणीयद्रव्यविशेषः ।<ref>Shabdakalpadruma. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%87 Havishyannam]</ref> The text Mantra Kaumudi enumerates what is considered as Havishyanna by great seers. They are<ref>Vachaspatya. See: [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE Havishyanna]</ref>,
    
हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते ॥<ref>Sri Ramanatha Jha (1960), [https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater Mantrakaumudi of Devanatha Thakkura], Darbhanga.</ref>
 
हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते ॥<ref>Sri Ramanatha Jha (1960), [https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater Mantrakaumudi of Devanatha Thakkura], Darbhanga.</ref>
Line 230: Line 230:  
हैमन्तिकं - that which is cold, grows in winter, kind of rice.
 
हैमन्तिकं - that which is cold, grows in winter, kind of rice.
   −
अत्रास्विन्नमित्युपादानादन्यत्र स्विन्नधान्यतण्डुलेम दोषः । हैमन्ति कमित्यभिधाय अगस्त्यसंहितायाम् । “नारिकेलफलञ्चैव कदलीं लवलीन्तथा । आम्रमामलकञ्चैव पनसञ्च हरीतकीम् । व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः ॥” इति तिथ्यादितत्त्वम् ॥
+
सितास्विन्नं धान्यं - cold and unboiled (uncooked) grains.
   −
“हैमन्तिकं सिताऽस्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनोवारा वास्तूकं हिलमोचिका । षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी पयोऽनुद्धृतसारञ्च पनसाम्रहरितकी । तिन्तिड़ी जीरकञ्चैव नागरङ्गञ्च पिप्पली । कदली लवलो धात्री फलान्यगुड़मैक्षवम् । अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते” इत्युक्ते व्रतादो भक्ष्यद्रव्यभेदे ।<ref>Vachaspatya. See: [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE Havishyanna]</ref>
+
मुद्गाः - a kind of kidney-bean (mung)
   −
https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater
+
तिलाः - Sesamum
 +
 
 +
यवाः - barley-corn
 +
 
 +
कलाय - Peas, Pulse
 +
 
 +
कङ्गु - Panic seed
 +
 
 +
नीवार - Wild rice
 +
 
 +
वास्तूकं - Sweet
 +
 
 +
हिलमोचिका - Raddish
 +
 
 +
षष्टिका - a kind of rice
 +
 
 +
कालशाक - Potherb
 +
 
 +
मूलकं - raddish
 +
 
 +
केमुक - Taro plant
 +
 
 +
लवणे सैन्धवसामुद्रे - rock salt
 +
 
 +
गव्ये च दधिसर्पिषी - Curd and Ghee
 +
 
 +
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी - milk and unextracted juice of Jackfruit, Mango and Fig
 +
 
 +
तिन्तिडी - tamarind
 +
 
 +
जीरक - Cumin
 +
 
 +
नागरङ्गक - Orange
 +
 
 +
पिप्पली - Indian long pepper
 +
 
 +
कदली - Banana
 +
 
 +
लवली - Star fruit
 +
 
 +
धात्री - Indian gooseberry
 +
 
 +
फलान्यगुडमैक्षवम् - fruits that are non-sugary
 +
 
 +
अतैलपक्वं - not cooked in oil.
    
== Popular Legend about Health ==
 
== Popular Legend about Health ==

Navigation menu