Changes

Jump to navigation Jump to search
Line 224: Line 224:     
=== हविष्यान्नम् || Havishyanna ===
 
=== हविष्यान्नम् || Havishyanna ===
व्रतादौ भक्षणीयद्रव्यविशेषः ।<ref>Shabdakalpadruma. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%87 Havishyannam]</ref>  
+
Havishyanna is described as 'that which can be consumed during Vratas' - व्रतादौ भक्षणीयद्रव्यविशेषः ।<ref>Shabdakalpadruma. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%87 Havishyannam]</ref> The text Mantra Kaumudi enumerates what is considered as Havishyanna by great seers. They are,
   −
यथा, स्मृतिः ।
+
हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते ॥<ref>Sri Ramanatha Jha (1960), [https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater Mantrakaumudi of Devanatha Thakkura], Darbhanga.</ref>
   −
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते ॥”<ref>Sri Ramanatha Jha (1960), [https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater Mantrakaumudi of Devanatha Thakkura], Darbhanga.</ref>
+
हैमन्तिकं - that which is cold, grows in winter, kind of rice.
   −
अत्रास्विन्नमित्युपादानादन्यत्र स्विन्नधान्यतण्डु- लेम दोषः । हैमन्ति कमित्यभिधाय अगस्त्यसंहितायाम् । “नारिकेलफलञ्चैव कदलीं लवलीन्तथा । आम्रमामलकञ्चैव पनसञ्च हरीतकीम् । व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः ॥” इति तिथ्यादितत्त्वम् ॥
+
अत्रास्विन्नमित्युपादानादन्यत्र स्विन्नधान्यतण्डुलेम दोषः । हैमन्ति कमित्यभिधाय अगस्त्यसंहितायाम् । “नारिकेलफलञ्चैव कदलीं लवलीन्तथा । आम्रमामलकञ्चैव पनसञ्च हरीतकीम् । व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः ॥” इति तिथ्यादितत्त्वम् ॥
 +
 
 +
“हैमन्तिकं सिताऽस्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनोवारा वास्तूकं हिलमोचिका । षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी पयोऽनुद्धृतसारञ्च पनसाम्रहरितकी । तिन्तिड़ी जीरकञ्चैव नागरङ्गञ्च पिप्पली । कदली लवलो धात्री फलान्यगुड़मैक्षवम् । अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते” इत्युक्ते व्रतादो भक्ष्यद्रव्यभेदे ।<ref>Vachaspatya. See: [https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE Havishyanna]</ref>
    
https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater
 
https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater

Navigation menu