Changes

Jump to navigation Jump to search
→‎What is acceptable in Upavasa: Adding content - to be edited
Line 222: Line 222:     
दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा । दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥ १,१२२.७ ॥<ref>Garuda Purana, Achara Kanda, [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A8%E0%A5%A8 Adhyaya 122]</ref>
 
दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा । दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥ १,१२२.७ ॥<ref>Garuda Purana, Achara Kanda, [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A8%E0%A5%A8 Adhyaya 122]</ref>
 +
 +
=== हविष्यान्नम् || Havishyanna ===
 +
व्रतादौ भक्षणीयद्रव्यविशेषः ।<ref>Shabdakalpadruma. See: [https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%B9%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%87 Havishyannam]</ref>
 +
 +
यथा, स्मृतिः ।
 +
 +
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ षष्टिका कालशाकञ्च मूलकं केमुकेतरत् । लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी । तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली ॥ कदली लवली धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते ॥”<ref>Sri Ramanatha Jha (1960), [https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater Mantrakaumudi of Devanatha Thakkura], Darbhanga.</ref>
 +
 +
अत्रास्विन्नमित्युपादानादन्यत्र स्विन्नधान्यतण्डु- लेम दोषः । हैमन्ति कमित्यभिधाय अगस्त्यसंहितायाम् । “नारिकेलफलञ्चैव कदलीं लवलीन्तथा । आम्रमामलकञ्चैव पनसञ्च हरीतकीम् । व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः ॥” इति तिथ्यादितत्त्वम् ॥
 +
 +
https://archive.org/details/MantraKaumudiMMDevaNathThakkurTarkaPanchanana/page/n69/mode/2up?view=theater
    
== Popular Legend about Health ==
 
== Popular Legend about Health ==

Navigation menu