Changes

Jump to navigation Jump to search
→‎Definition: Adding content from Agni Purana
Line 42: Line 42:  
<nowiki>https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%89%E0%A4%AA%E0%A4%A8%E0%A4%AF%E0%A4%A8%E0%A4%82</nowiki>)
 
<nowiki>https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%89%E0%A4%AA%E0%A4%A8%E0%A4%AF%E0%A4%A8%E0%A4%82</nowiki>)
   −
 
+
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ॥१७५.००५ उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।१७५.००६<ref name=":5" />अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पापकर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अनसूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहाच । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगीतादिसुखरहितः ।
अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पापकर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अनसूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहाच । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगीतादिसुखरहितः ।
      
Upavasa is related to not just physical but also the psychological and spiritual aspects of one’s life. The deeper understanding of the term upavasa along with and even beyond its physical dimension has been described by Acharya Chakrapani as follows,
 
Upavasa is related to not just physical but also the psychological and spiritual aspects of one’s life. The deeper understanding of the term upavasa along with and even beyond its physical dimension has been described by Acharya Chakrapani as follows,
Line 121: Line 120:     
पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् । उपवासेन दुष्येत्तु दन्तधावनमञ्जनम् ॥ १,१२८.६ ॥<ref name=":4">Garuda Purana, Achara Kanda, [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A8%E0%A5%AE Adhyaya 128]</ref>
 
पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् । उपवासेन दुष्येत्तु दन्तधावनमञ्जनम् ॥ १,१२८.६ ॥<ref name=":4">Garuda Purana, Achara Kanda, [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%86%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%A8%E0%A5%AE Adhyaya 128]</ref>
 +
 +
The Agni Purana further adds to the list stating,
 +
 +
कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं ॥१७५.००६
 +
 +
शाकं मधु परान्नञ्च(३) त्यजेदुपवसन् स्त्रियं ।१७५.००७ पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं ॥१७५.००७
 +
 +
उपवासे न शस्यन्ति दन्तधावनमञ्जनं ।१७५.००८ दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत् ॥१७५.००८<ref name=":5" />
 +
 +
Meaning: One who is fasting should reject bell metal, flesh, masura (a kind of pulse), chick-pea, koradushaka (a species of grain), vegetable, wine, food from others, (association with) a woman, flowers, ornaments and dress, incense, perfume and unguent.
 +
 +
Cleaning of teeth and the use of collyrium is also not recommended. Instead it is suggested that Panchagavya (5 things obtained from a cow) should be used in place of the toothstick in the morning.<ref>The Agni Purana ([https://archive.org/details/AgniPuranaUnabridgedEnglishMotilal/page/n503/mode/2up?view=theater Part 2]), Delhi: Motilal Banarsidass Publishers Private Limited.</ref>
    
=== तत्पूर्ब्बापरदिने वर्ज्जनीयानि । ===
 
=== तत्पूर्ब्बापरदिने वर्ज्जनीयानि । ===
Line 200: Line 211:  
Agni Purana
 
Agni Purana
   −
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।१७५.०४३ हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥१७५.०४३<ref>Agni Purana, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AD%E0%A5%ABhttps://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AD%E0%A5%AB Adhyaya 175]</ref>
+
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।१७५.०४३ हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं ॥१७५.०४३<ref name=":5">Agni Purana, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AD%E0%A5%ABhttps://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AD%E0%A5%AB Adhyaya 175]</ref>
    
The Garuda Purana (Adhyaya 122) states that incase one faints during the fast, milk may be consumed without any apprehension of breaking the vow.<ref name=":3" />
 
The Garuda Purana (Adhyaya 122) states that incase one faints during the fast, milk may be consumed without any apprehension of breaking the vow.<ref name=":3" />

Navigation menu