Changes

Jump to navigation Jump to search
added content from vachaspatyam for references
Line 1: Line 1:  
Ucchaishrava (Samskrit : उच्चैःश्रवस्) was the horse Indra got from churning of Ksirabdhi (ocean of milk) (M.B. Adi Parva, Chapter 18 and Visnu Purana, Part 1, Chapter 9).
 
Ucchaishrava (Samskrit : उच्चैःश्रवस्) was the horse Indra got from churning of Ksirabdhi (ocean of milk) (M.B. Adi Parva, Chapter 18 and Visnu Purana, Part 1, Chapter 9).
 +
 +
== Vachaspatyam ==
 +
 +
'''उच्चैःश्रवस्''' त्रि० उच्चैरुन्नतं श्रवोऽस्य । १ उन्नतकर्णे समुद्रजाते श्वेतवर्णे इन्द्रस्य वाहनभूते सप्तमुखे २ अश्वभेदे पु० ।
 +
: अस्य चोत्पत्तिकथा यथा “तत उच्च्यैःश्रवानाम हयोऽभूच्चन्द्रपाण्डरः” भाग० ७ स्क० ७ अ० ।
 +
: “गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात् किलेति” भागवतोक्तेरस्य सप्तमुखत्वम् ।
 +
: “धन्वन्तरिस्तथा मद्यं श्रोर्देवी कौस्तभोमणिः । शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः । उच्चैःश्रवा हयोरम्यः पीयूषं तदनन्तरमिति” हरिवं० २२० अ० ।
 +
: “उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” कुमा० । “उच्चैःश्रवाजलनिधेरिव जातमात्रः” “न चित्रमुच्चैःश्रवसः पदक्रमम्” माघः । “उच्चैःश्रवमश्वानाम्” गीतोक्तेः भगवद्विभूतित्वमस्य ।
 +
: “उच्चैःश्रवःसुतानश्वान् बलादप्यानयद्दिवः” हरि० १४५ अ० “दिशांगजसुतान्नागान् हयांश्चोच्चैःश्रवोऽन्वयान्” हरि० १५६ अ० अस्य वा विसर्गस्य शत्वे उच्चैश्श्रवा अप्यत्र । अस्य पृषो० अदन्तत्वमपि ।
 +
: “उच्चैःश्रवससंज्ञं तत् प्रणिपत्य समर्पितम्” देवीमा० ।
 +
: उच्चैरुन्नतं शब्दं शृणोति श्रु--असुन् । ३ बधिरे त्रि० ।
    
== King of all horses ==
 
== King of all horses ==

Navigation menu