Difference between revisions of "Tamas (तमः)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "{{ToBeEdited}}Tamas (तमः) is one of the Trigunas. It is considered as one of the doshas of manas (mind). '''तमस्त्वज्ञानजं विद्ध...")
 
Line 21: Line 21:
  
 
वैपरीत्यं च||२१|| A.S.SHA 5/21
 
वैपरीत्यं च||२१|| A.S.SHA 5/21
 +
 +
अशौचनिद्रामात्सर्यागम्यागमनलोलताः |
 +
 +
असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९|| sus su 45/209
  
 
== Tamas as dosha of manas ==
 
== Tamas as dosha of manas ==
Line 28: Line 32:
  
 
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21
 
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21
 +
 +
== Tamasika prakruti signs ==
 +
तामसास्तु- विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति ||१८|| Su sha 1/18
 +
 +
== Tamasa kaya ==
 +
..तामसांस्तु निबोध मे ||९४||
 +
 +
दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता |
 +
 +
निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ||९५||
 +
 +
अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता |
 +
 +
परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ||९६||
 +
 +
एकस्थानरतिर्नित्यमाहारे केवले रतः |
 +
 +
वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ||९७||
 +
 +
इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा |९८| Su sha 4
 +
 +
निराकरिष्णुममेधसं <sup>[१]</sup> जुगुप्सिताचाराहरं मैथुनपरं स्वप्नशीलं पाशवं विद्यात् (१)|
 +
 +
भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् (२)|
 +
 +
अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद्यात् (३)|
 +
 +
इत्येवं तामसस्य सत्त्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात्||३९|| Cha sha 4
 +
 +
== Rogas originating from Rajas dominance ==
 +
रजस्तमश्च मानसौ दोषौ|
 +
 +
तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः|
 +
 +
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६|| Cha vi 6/6
 +
 +
== Correlation of rajas and tamas ==
 +
नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते <sup>[१]</sup> ||९|| Cha vi 6/9
 +
 +
== Role of Tamas in Moksha ==
 +
मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|
 +
 +
वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||  Cha  sha 1/142

Revision as of 23:59, 8 February 2021

ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Tamas (तमः) is one of the Trigunas. It is considered as one of the doshas of manas (mind).

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || 8|| B.G 14.8

Meaning: tamo guṇa, which is born of ignorance, is the cause of illusion for the embodied souls. It deludes all living beings through negligence, laziness, and sleep.

Tamo guṇa is the antithesis of sattva guṇa. Persons influenced by it get pleasure through sleep, laziness, intoxication, violence, and gambling. They lose their discrimination of what is right and what is wrong, and do not hesitate in resorting to immoral behavior for fulfilling their self-will. Doing their duty becomes burdensome to them and they neglect it, becoming more inclined to sloth and sleep. In this way, the mode of ignorance leads the soul deeper into the darkness of ignorance. It becomes totally oblivious of its spiritual identity, its goal in life, and the opportunity for progress that the human form provides.

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन || 13|| B.G 14.13

Tamo guṇa results in delusion of the intellect, laziness, and inclination toward intoxication and violence.

Signs of Tamas dominance in manas:

तामसान्यज्ञानं विषादः प्रमादो निद्राऽऽलस्यं क्षुत्तृष्णा

शोको मात्सर्यं विप्रतिपत्तिः परातिसन्धानं सत्त्वगुण-

वैपरीत्यं च||२१|| A.S.SHA 5/21

अशौचनिद्रामात्सर्यागम्यागमनलोलताः |

असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९|| sus su 45/209

Tamas as dosha of manas

तत्र सत्त्वं मनस्तस्योपप्लवो रजस्तमश्च इत्येवम्भूतात्मकं

देहमाहुः||२२|| a.s.sha 5/22

रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||२१|| A.S.SU 1/21

Tamasika prakruti signs

तामसास्तु- विषादित्वं नास्तिक्यमधर्मशीलता बुद्धेर्निरोधोऽज्ञानं दुर्मेधस्त्वमकर्मशीलता निद्रालुत्वं चेति ||१८|| Su sha 1/18

Tamasa kaya

..तामसांस्तु निबोध मे ||९४||

दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता |

निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ||९५||

अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता |

परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ||९६||

एकस्थानरतिर्नित्यमाहारे केवले रतः |

वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ||९७||

इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा |९८| Su sha 4

निराकरिष्णुममेधसं [१] जुगुप्सिताचाराहरं मैथुनपरं स्वप्नशीलं पाशवं विद्यात् (१)|

भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् (२)|

अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद्यात् (३)|

इत्येवं तामसस्य सत्त्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात्||३९|| Cha sha 4

Rogas originating from Rajas dominance

रजस्तमश्च मानसौ दोषौ|

तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः|

तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६|| Cha vi 6/6

Correlation of rajas and tamas

नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते [१] ||९|| Cha vi 6/9

Role of Tamas in Moksha

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|

वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२|| Cha sha 1/142