Taddhita (तद्धितः)

From Dharmawiki
Revision as of 16:51, 8 September 2022 by Ckanak93 (talk | contribs) (Added Category)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

What is तद्धित ?

० तद्धित is a प्रत्यय that is added to a प्रातिपदिक to derive another प्रातिपदिक . This derived प्रातिपदिक is known as तद्धितान्त-प्रातिपदिक or secondary derivative.

In अष्टाध्यायी 4th and 5th अध्याय, तद्धित-प्र्ययऽ are prescribed.

० तद्धित-प्रत्यय comes in various meanings. When these प्रत्ययऽ are added to the प्रातिपदिक, it gives a different meaning than that of the root प्रातिपदिक but related to the root.

तद्धित-अर्थः

Meanings of तद्धित-पत्यय :

० अपत्यार्थ - son/ daughter of

० मत्वर्थ​ - Possessor of

० भावार्थ - abstract of

० कर्मार्थ- work of

० अतिशयार्थ - comparitive

० Miscellaneous प्रत्ययऽ समूह, पूरण, विकार etc.

अपत्यार्थः

अपत्य means a child (नपुंसकलिङ्ग). अपत्यं पुमान् (son) / अपत्यं स्त्री (daughter)

० अण्

Eg : विवस्वत् + अण् = वैवस्वत (son of विवस्वत्)

वैवस्वती (daughter of विवस्वत्)

औपगव (son of उपगु) = उपगु + अण्

० इञ् (only for अकारान्त)

Eg : दशरथ + इञ् = दाशरथि (son of दशरथ)

Son of वरुण = वरुण + इञ् => वारुणि

Son of गर्ग = गर्ग + इञ् => गार्गि

० ढक् (only for स्त्रीलिङ्ग-प्रातिपदिकम्) (आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7-1-2)

Eg - कुन्ती + ढक् = कौन्तेय (Son कुन्ती)

Son of विनता = विनता + ढक् => वैनतेय

Son of गङ्गा = गङ्गा + ढक् = गाङ्गेय

आदि-वृद्धिः

० णित् ञित् कित् these three प्रत्ययऽ when added the pratipadika’s first अच् will get वृद्धि-आदेश :। The sutras that prescribe this वृद्धि are तद्धितेष्वचामादेः (7-2-117), किति च (7-2-118)

वृद्धि : आ ऐ औ

Eg :

० दशरथ + इञ् => दाशरथि

० रघु + अण् => राघव (ओर्गुणः - 6-4-146)

० कुन्ति + ढक् = कौन्तेय

० राधा + ढक् = राधेय

मत्वर्थः

मतुँप्, इनिँ, ठन्, विनिँ- These come in the meaning of possessor.

० मतुँप्

Eg : गौः अस्य अस्ति इति गोमत् (गो + मतुँप्)

Person who possesses cow.

० मत् will get a वत् => आदेशः for these प्रातिपदिकऽ -

० अकारान्त

० मकारान्त

० अत्-उपधा

० म्-उपधा

Eg: गुणवत्, शंवत्, पयस्वत्, लक्ष्मीवत् ।

मतुँप्, इनिँ, ठन्, विनिँ- These come in the meaning of possessor.

० इनिँ

Eg: योगः अस्य अस्ति इति = योगिन् (योग + इन्). Person who has yoga.

० ठन्

Eg: धनं अस्य अस्ति इति = धनिक (धन + ठन्).

० विनिँ

Eg: यशः अस्य अस्ति इति = यशस्विन् (यशस् + विनिँ).

भावार्थः

भाव is the abstract form of concrete objects.

Eg : qualities, attributes of concrete objects.

० त्व

Eg : मनुष्यस्य भावः मनुष्यत्व (नपुं) , शुक्लत्व , नृपत्व, गुरुत्व, सुन्दरत्व

० तल्

Eg : मनुष्यस्य भावः मनुष्यता (स्त्री) , शुक्लता, नृपता, गुरुता, सुन्दरता

० ष्यञ्

Eg: शुक्लस्य भावः शौक्ल्य (नपुं) , दार्ढ्य , जाड्य, माधुर्य, सौन्दर्य

कर्मार्थः

कर्म here refers to the work of.

Eg :

० ष्यञ् - work of कुशल (skilled person) is कौशल्य (skill).

० यक् - work of अधिपति (king) is आधिपत्य

० अञ् - work of शिशु (infant) is शैशव

० अण् - work of गुरु is गौरव ,

शुचि -> शौच

मुनि -> मौन

अतिशयार्थः

Comparitive - better, best

० Better among two

० तरप् Eg: शीघ्र + तरप् => शीघ्रतर , गुरुतर

० ईयसुँन् Eg: शघ्र + ईयसुन् = शीघ्रीयस् , गरीयस्

० Best among many

० तमप् Eg: शीघ्र + तमप् = शीघ्रतम , गुरुतम

० इष्ठन् Eg: शीघ्र + इष्ठन् = शीघ्रिष्ठः, गरिष्ठ

अव्ययं

The प्रत्ययऽ when added will get an अव्यय

० तसिँल् / तस्- पञ्चम्यर्थे यत् -> यतः, तत् -> ततः, अस्मात् -> इतः , किम् -> कुतः, गृहात् - गृह + तस् = गृहतः , शालातः

० त्रल् - सप्तम्यर्थे on a किम् /सर्वनाम शब्द - यत् -> यत्र, तत्-> तत्र, अस्मात् - अत्र, कुत्र

० थाल् - प्रकार्थे- (mode/sort/way),येन प्रकारेण- यत् -> यथा, तत्-> तथा , इदं->इत्थं

० दा - कालार्थे यस्मिन काले - यत् -> यदा, कस्मिन् काले किं->कदा, सर्व->सर्वदा

० धा - विधार्थे (types) एक -> एकधा , द्विधा, त्रिधा, शतधा , षोढा

मयट्

० मयट् - this comes in the following meanings

० विकारार्थे (transformation)

Eg: काष्ठस्य विकारः काष्ठमयः दण्डः

मृदः विकारः मृन्मयः घटः

० प्राचुर्यार्थे (plenty/abundance)

Eg: यस्मिन् देशे जलस्य प्राचुर्यं सः प्रदेशः जलमयः

वतुप् , वति , इतच्

० वतुँप् - परिमाणे (quantity)

० यद् Eg: यावत् (यावान्, यावती, यावत्)

० तद् Eg: तावत्/तावती

० किं Eg: कियत्/कियती

० वतिँ - तेन तुल्यं क्रिया (Similar action)

Eg: सज्जनवत् व्यवहरति । प्रौढवत् , मर्कटवत्

० इतच् - तत् अस्य सञ्जातं - (generated for)

० पुष्पाणि अस्य सञ्जातं - पुष्प+इतच्= पुष्पितं वनं ।

० पण्डा अस्य सञ्जाता इति - पण्डा+इतच् = पण्डितः ।

पूरणार्थः

पूरणार्थः (Ordinal numbers) - in the meaning of first, second, fifth, tenth, twentieth, hundredth etc

० First - प्रथम

० तीय on द्वि and त्रि

द्वितीय, तृतीय

० डट्- 4 onwards

० चतुर् and षष् Will get the थुक्-आगम

चतुर्- चतुर् + थुक् + डट् = चतुर्थ, षष् + थुक् + डट् = षष्ठ

० एकादशन् + डट् => एकादश

० Similarly, द्वादश, त्रयोदश, नवदश, विंश, त्रिंश

० 5 to 10 excluding 6 will get मट्-आगम

० पञ्चन् + मट् + डट् => पञ्चम

० Similarly, सप्तमः,अष्टम, नवम, दशम

० तमट् - 20 to 99 optionally, madnatorily for for 60 (षष्टि), 70 (सप्तति), 80 (अशीति), 90 (नवति) , 100 (शत) , 100+

० विंशति + तमट् + डट् => विंशतितम / विंश

० त्रिंशत् + तमट् + डट् => त्रिंशत्तम / त्रिंश

० शत + तमट् + डट् => शततम

च्वि , सातिँ, तल्

० च्चि- अभूततद्भावे - Earlier which was not like this but now it has become.

Eg: अकृष्णं वस्त्रं कृष्णं भवति = कृष्ण+च्चि=>कृष्णीभवति.

अशुचि शुचि भवति => शुचीभवति.

Similarly करोति can be used कृष्णीकरोति, शुचीकरोति.

अभस्म भस्म भवति => भस्मीभवति/भस्मीकरोति/भस्मीभूतः /तृणीकृत्य

० सातिँ - साकल्यार्थे - Completely/nothing remains.

Eg: भस्म+साति => भस्मसात् Completely turned in ashes.

० तल्- समूहार्थे - meaning of Group.

Eg: जनानां समूहः -> जन + तल् => जनता, बन्धुता, ग्रामता