Changes

Jump to navigation Jump to search
m
no edit summary
Line 212: Line 212:  
Surya is prominent as Mitra and Savitru in many Rig veda mantras as follows : 1.50. 1 to 13, 1.115. 1 to 6, 1.164.46 among many others. The following is the famous Rig veda soura suktam of 10th mandala is recited by many people across India.  <blockquote>नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 1 ||</blockquote><blockquote>सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 2 ||</blockquote><blockquote>न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 3 ||</blockquote><blockquote>येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 4 ||</blockquote><blockquote>विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 5 ||</blockquote><blockquote>तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 6 ||</blockquote><blockquote>विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 7 ||</blockquote><blockquote>महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 8 ||</blockquote><blockquote>यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 9 ||</blockquote><blockquote>शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 10 ||</blockquote><blockquote>अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 11 ||</blockquote><blockquote>यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 12 || (Rig Veda 10.37.1 to 12)<ref>Surya Suktam in Rig Veda ([http://vedicheritage.gov.in/samhitas/rigveda/shakala-samhita/rigveda-shakala-samhita-mandal-10-sukta-037/ Mandala 10])</ref></blockquote>
 
Surya is prominent as Mitra and Savitru in many Rig veda mantras as follows : 1.50. 1 to 13, 1.115. 1 to 6, 1.164.46 among many others. The following is the famous Rig veda soura suktam of 10th mandala is recited by many people across India.  <blockquote>नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 1 ||</blockquote><blockquote>सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 2 ||</blockquote><blockquote>न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 3 ||</blockquote><blockquote>येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 4 ||</blockquote><blockquote>विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 5 ||</blockquote><blockquote>तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 6 ||</blockquote><blockquote>विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 7 ||</blockquote><blockquote>महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 8 ||</blockquote><blockquote>यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 9 ||</blockquote><blockquote>शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 10 ||</blockquote><blockquote>अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 11 ||</blockquote><blockquote>यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 12 || (Rig Veda 10.37.1 to 12)<ref>Surya Suktam in Rig Veda ([http://vedicheritage.gov.in/samhitas/rigveda/shakala-samhita/rigveda-shakala-samhita-mandal-10-sukta-037/ Mandala 10])</ref></blockquote>
 
== References ==
 
== References ==
 +
[[Category:Vedas]]
 
[[Category:Devatas]]
 
[[Category:Devatas]]
 
[[Category:Brahmanda Purana]]
 
[[Category:Brahmanda Purana]]
 
[[Category:Kurma Purana]]
 
[[Category:Kurma Purana]]

Navigation menu