Changes

Jump to navigation Jump to search
Line 208: Line 208:     
Just as Rahu was drinking Amruta, Sri Hari swiftly severed his head with sudarshana chakra, by which Rahu's head attained immortality and the headless trunk fell down dead. Rahu cherishing his enmity, assails Surya and Chandra on the full moon (Pournami) day and new moon (Amavasya) days.   
 
Just as Rahu was drinking Amruta, Sri Hari swiftly severed his head with sudarshana chakra, by which Rahu's head attained immortality and the headless trunk fell down dead. Rahu cherishing his enmity, assails Surya and Chandra on the full moon (Pournami) day and new moon (Amavasya) days.   
  −
== Temples of Surya ==
  −
Famous temples of Surya include Konark Temple in Odisha known for its exquisite carvings. 
      
== Verses and Meanings ==
 
== Verses and Meanings ==
 
Surya is prominent as Mitra and Savitru in many Rig veda mantras as follows : 1.50. 1 to 13, 1.115. 1 to 6, 1.164.46 among many others. The following is the famous Rig veda soura suktam of 10th mandala is recited by many people across India.  <blockquote>नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 1 ||</blockquote><blockquote>सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 2 ||</blockquote><blockquote>न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 3 ||</blockquote><blockquote>येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 4 ||</blockquote><blockquote>विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 5 ||</blockquote><blockquote>तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 6 ||</blockquote><blockquote>विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 7 ||</blockquote><blockquote>महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 8 ||</blockquote><blockquote>यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 9 ||</blockquote><blockquote>शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 10 ||</blockquote><blockquote>अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 11 ||</blockquote><blockquote>यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 12 || (Rig Veda 10.37.1 to 12)<ref>Surya Suktam in Rig Veda ([http://vedicheritage.gov.in/samhitas/rigveda/shakala-samhita/rigveda-shakala-samhita-mandal-10-sukta-037/ Mandala 10])</ref></blockquote>
 
Surya is prominent as Mitra and Savitru in many Rig veda mantras as follows : 1.50. 1 to 13, 1.115. 1 to 6, 1.164.46 among many others. The following is the famous Rig veda soura suktam of 10th mandala is recited by many people across India.  <blockquote>नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || 1 ||</blockquote><blockquote>सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || 2 ||</blockquote><blockquote>न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || 3 ||</blockquote><blockquote>येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || 4 ||</blockquote><blockquote>विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || 5 ||</blockquote><blockquote>तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || 6 ||</blockquote><blockquote>विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || 7 ||</blockquote><blockquote>महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || 8 ||</blockquote><blockquote>यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || 9 ||</blockquote><blockquote>शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || 10 ||</blockquote><blockquote>अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || 11 ||</blockquote><blockquote>यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन || 12 || (Rig Veda 10.37.1 to 12)<ref>Surya Suktam in Rig Veda ([http://vedicheritage.gov.in/samhitas/rigveda/shakala-samhita/rigveda-shakala-samhita-mandal-10-sukta-037/ Mandala 10])</ref></blockquote>
 
== References ==
 
== References ==

Navigation menu