Subanta (सुबन्तम्)

From Dharmawiki
Revision as of 23:05, 26 August 2022 by Sridhar Subbanna (talk | contribs) (Creating a new page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

What is सुप्?

सुबन्त-पद

सुप्तिङन्तम् पदम् १-४-१४

प्रातिपदिक + सुप्-प्रत्यय => पद

सुबन्त-पद

सुप् प्रत्ययाः

स्वौजसमौद्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् ४-१-२

विभक्तिः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सुँ जस्
द्वितीया अम् औट् शस्
तृतीया टा भ्याम् भिस्
चतुर्थी ङे भ्याम् भ्यस्
पञ्चमी ङसिँ भ्याम् भ्यस्
षष्ठी ङस् ओस् आम्
सप्तमी ङि ओस् सुप्

सुप् प्रत्यय applied to प्रातिपदिक=>देव

विभक्तिः/वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा देवः देवौ देवाः
द्वितीया देवम् देवौ देवान्
तृतीया देवेन देवाभ्याम् देवैः
चतुर्थी देवाय देवाभ्याम् देवेभ्यः
पञ्चमी देवात् देवाभ्याम् देवेभ्यः
षष्ठी देवस्य देवयोः देवानाम्
सप्तमी देवे देवयोः देवेषु
संबोधना प्रथमा हे देव हे देवौ हे देवाः

Distinguish प्रातिपदिक based on its ending वर्ण

प्रातिपदिक takes different transformations based on the gender and its ending वर्ण.

० अजन्त (Ending in अच्)

० हलन्त (Ending in हल्)

अजन्त-प्रातिपदिक

अजन्तम्/लिङ्गम् पुंल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
अकारान्तम् राम, शिव फल, वन
आकारान्तम् रमा, सीता
इकारान्तम् हरि, पति, सखि मति, रुचि वारि, दधि, शुचि
ईकारान्तम् नदी, श्री, स्त्री
उकारान्तम् गुरु, भानु धेनु, रज्जु गुरु, मृदु
ऊकारान्तम् वधू, भू
ऋकारान्तम् दातृ, पितृ, भ्रातृ स्वसृ, मातृ दातृ, कर्तृ
ऒकारान्तम् गो गो

हलन्त-प्रातिपदिक

हलन्तम्/लिङ्गम् पुंल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
चकारान्तम् जलमुच् वाच् सुवाच्
जकारान्तम् वणिज्, राज् स्रज् असृज्
तकारान्तम् मरुत्, पचत्, महत् सरित् जगत्, बृहत्, ददत्, पचत्, महत्
दकारान्तम् सुहृद् शरद्, सम्पद्, आपद् हृद्
धकारान्तम् क्षुध्
नकारन्तम् राजन्, करिन्, पथिन् सीमन्, दामन् नामन्, व्योमन्, कर्मन्, अहन्, गुणिन्
पकारान्तम् अप्
भकारान्तम् ककुभ्
रकारान्तम् गिर्, पुर् वार्
वकारान्तम् दिव्
शकारान्तम् विश्, तादृश् निश्, दिश् तादृश्
षकारान्तम् द्विश् प्रावृष् सुत्विष्
सकारान्तम् वेधस्, विद्वस्, पुंस् भास्, आशिस् मनस्, हविस्, वपुस्
हकारान्तम् लिह् उपानह् अम्भोरुह्

सर्वनाम-प्रातिपदिक

सर्वनाम

सर्वनाम/लिङ्गम् पुंलिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
अकारान्तम् सर्व, पूर्व, विश्व, उभ सर्वा सर्व
दकारान्तम् तद्, एतद्, यद् तद्, एतद्, यद् तद्, एतद्, यद्
दकारान्तम् (३) युष्मद्, अस्मद्
मकारान्तम् किम्, इदम्, अदस् किम्, इदम्, अदस् किम्, इदम्, अदस्
तकारान्तम् त्वत्, भवत् त्वत्, भवत्

पदस्वरूप-चिन्तनम्

Statistics

Statistical study done by Prof. Tirumala Kulkarni on a text with 40000 words, where unique words were 7000. This would help us prioritize the memorization of सुबन्त-पद forms.

अकारान्तम् 3618 आकारान्तम् 344 इकारान्तम् 361
त्-कारान्तम् 146 इन्-अन्तम् 111 अन्-अन्तम् 50
पुं-लिङ्गम् 2152 नपुं-लिङ्गम् 1007 पुं-नपुं-लिङ्गम् 921
स्त्री 650 पुं-स्त्री 129 पुं-स्त्री-नपुं 120
प्र.वि 2028 द्वि.वि 464 तृ/सप्त 372, 369
एकवचन 4170 द्विवचन 228 बहुवचन 598