Changes

Jump to navigation Jump to search
no edit summary
Line 51: Line 51:       −
ऋषयः ऊचुः
+
ऋषयः ऊचुः
 +
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17
 +
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।
 +
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18
 +
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।
 +
सौतिरुवाच
 +
एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19
 +
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।
 +
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20
 +
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।
 +
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21
 +
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।
 +
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22
 +
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।
 +
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23
 +
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।
 +
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24
 +
गजानां च परीमाणमेतदेव विनिर्दिशेत्।
 +
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25
 +
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।
 +
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26
 +
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।
 +
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27
 +
यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।
 +
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28
 +
[[:Category:Akshauhani description|''Akshauhani description'']]  [[:Category:Akshauhani|''Akshauhani'']]
 +
[[:Category:description|''description'']]  [[:Category:army unit description|''army unit description'']]
 +
[[:Category:army|''army'']] [[:Category:unit|''unit'']] [[:Category:सेना का माप|''सेना का माप'']]
 +
[[:Category:अक्षोहिणी का वर्णन|''अक्षोहिणी का वर्णन'']] [[:Category:अक्षोहिणी|''अक्षोहिणी'']]
 +
[[:Category:माप|''माप'']]  [[:Category:वर्णन|''वर्णन'']]
   −
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17
  −
  −
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।
  −
  −
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18
  −
  −
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।
  −
  −
सौतिरुवाच
  −
  −
एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19
  −
  −
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।
  −
  −
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20
  −
  −
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।
  −
  −
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21
  −
  −
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।
  −
  −
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22
  −
  −
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।
  −
  −
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23
  −
  −
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।
  −
  −
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24
  −
  −
गजानां च परीमाणमेतदेव विनिर्दिशेत्।
  −
  −
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25
  −
  −
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।
  −
  −
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26
  −
  −
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।
  −
  −
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27
  −
  −
यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।
  −
  −
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28
      
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
 
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
1,815

edits

Navigation menu