Changes

Jump to navigation Jump to search
m
no edit summary
Line 18: Line 18:  
<blockquote>मृगादिराशिद्वयभानुभोगात् षडर्तवः स्युः शिशिरो वसन्तः। ग्रीष्मश्च वर्षाश्च शरच्च तदवत् हेमन्त नामा कथितोऽपि षष्ठः॥(बृह०अवक०)
 
<blockquote>मृगादिराशिद्वयभानुभोगात् षडर्तवः स्युः शिशिरो वसन्तः। ग्रीष्मश्च वर्षाश्च शरच्च तदवत् हेमन्त नामा कथितोऽपि षष्ठः॥(बृह०अवक०)
   −
वसन्तो ग्रीष्मसंज्ञश्च ततो वर्षा ततः शरत् । हेमन्तः शिशिरश्चैव षडेते ऋतवः स्मृताः॥(ज्योतिर्मयूखः)</blockquote>अर्थात् सायन मकर-कुम्भ में शिशिर ऋतु, मीन-मेष में वसन्त ऋतु, वृष-मिथुन में ग्रीष्म ऋतु, कर्क-सिंह में वर्षा ऋतु, कन्या-तुला में शरद ऋतु, वृश्चिक-धनु में हेमन्त ऋतु होती है।सौर एवं चान्द्रमासों के अनुसार इन वसन्तादि ऋतुओं का स्पष्टार्थ सारिणी-
+
वसन्तो ग्रीष्मसंज्ञश्च ततो वर्षा ततः शरत् । हेमन्तः शिशिरश्चैव षडेते ऋतवः स्मृताः॥
 +
 
 +
मीनमेषगते सूर्ये वसन्तः परिकीर्तितः। वृषभे मिथुने ग्रीष्मो वर्षाः सिंहेथ कर्कटे॥
 +
 
 +
शरत्कन्यातूलयोश्च हेमंतो वृश्चिके धनौ। शिशिरो मकरे कुंभे षडेवमृतवः स्मृतः॥(ज्योतिर्मयूखः)</blockquote>अर्थात् सायन मकर-कुम्भ में शिशिर ऋतु, मीन-मेष में वसन्त ऋतु, वृष-मिथुन में ग्रीष्म ऋतु, कर्क-सिंह में वर्षा ऋतु, कन्या-तुला में शरद ऋतु, वृश्चिक-धनु में हेमन्त ऋतु होती है।सौर एवं चान्द्रमासों के अनुसार इन वसन्तादि ऋतुओं का स्पष्टार्थ सारिणी-
    
{| class="wikitable"
 
{| class="wikitable"
748

edits

Navigation menu