Changes

Jump to navigation Jump to search
Line 29: Line 29:  
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
 
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
   −
यस्यार्थस्य सिध्दावन्येऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्ते
+
यस्यार्थस्य सिध्दावन्येऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्ते ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिभिः। अत्रानुषङ्गिणोऽर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तां द्रव्यं गुणाधिकरणमनियतविषयाश्चेतना इति पूर्वार्थसिध्दावेतेऽर्थाः सिध्यन्ति न तैर्विना सो ऽर्थः संभवतीति।
 
=== अभ्युपगमसिद्धान्तः॥ Abhyupagama ===
 
=== अभ्युपगमसिद्धान्तः॥ Abhyupagama ===
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
 +
 +
यत्र किं चिदर्थजातमपरीक्षितमभ्युपगम्यते अस्तु द्रव्यं शब्दः स तु नित्यो ऽथानित्य इति द्रव्यस्य सतो नित्यताऽनित्यता वा तद्विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः स्वबुध्द्यतिशयचिख्यापयिषया परबुध्द्यवज्ञानाच्च प्रवर्ततइति।
    
== References ==
 
== References ==
 
<references />
 
<references />
 
[[Category:Darshanas]]
 
[[Category:Darshanas]]

Navigation menu