Changes

Jump to navigation Jump to search
Line 20: Line 20:  
A Siddhanta common to all tantras (shastras) is called Sarvatantra Siddhanta. It is that philosophical conviction, or theory, which is not incompatible with any philosophy.
 
A Siddhanta common to all tantras (shastras) is called Sarvatantra Siddhanta. It is that philosophical conviction, or theory, which is not incompatible with any philosophy.
 
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
The Vatsayana Bhasya states the examples thus<blockquote>यथा ध्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादी भूतानि प्रमाणैरर्थस्य ग्रहणमिति </blockquote>
+
The Vatsayana Bhasya states the examples thus<blockquote>यथा ध्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादी भूतानि प्रमाणैरर्थस्य ग्रहणमिति। </blockquote>
    
=== प्रतितन्त्रसिद्धान्तः॥ Pratitantra ===
 
=== प्रतितन्त्रसिद्धान्तः॥ Pratitantra ===
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
+
समानतन्त्रासिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
 
      +
यथा नासत आत्मलाभः न सत आत्महानं निरतिशयाश्चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणे च विशेष इति सांख्यानां पुरुषकर्मादिनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रकृतिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्नं निरुध्यतइति योगानाम् ।
 
=== अधिकरणसिद्धान्तः॥ Adhikarana ===
 
=== अधिकरणसिद्धान्तः॥ Adhikarana ===
 
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
 
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
   −
 
+
यस्यार्थस्य सिध्दावन्येऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्ते
 
=== अभ्युपगमसिद्धान्तः॥ Abhyupagama ===
 
=== अभ्युपगमसिद्धान्तः॥ Abhyupagama ===
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}

Navigation menu