Changes

Jump to navigation Jump to search
added content and references
Line 10: Line 10:     
== सिद्धान्तभेदाः ॥ Kinds of Siddhanta ==
 
== सिद्धान्तभेदाः ॥ Kinds of Siddhanta ==
According to the Nyaya Sutra there are four kinds of Siddhantas on account of diversity among the several philosophies. They are Sarvatantra (सर्वतन्त्रम्), Pratitantra (प्रतितन्त्रम्), Adhikarana (अधिकरणः) and Abhiyupagama (अभ्युपगमः) Siddhantas.<blockquote>सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /></blockquote><blockquote>saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṁsthityarthāntarabhāvāt॥27॥ {tantrabhēdauddēśasūtram} (Nyay. Sutr. 1.1.27)</blockquote>According to the Vatsyayana Bhashya for the above Nyaya sutras<blockquote>तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः तन्त्रमितरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिकरणानुषङार्था संस्थितिरधिकरणसंस्थितिः अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः । तन्त्रभेदात्तु खलु स चतुर्विधः ।<ref name=":5">Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. ([https://archive.org/details/NyayaBhashyam-GangadharaTailanga/page/n83 Page 84 of PDF]) Benares : E. J. Lazarus & Co</ref> </blockquote>Tantrasamshitihi (तन्त्रासंस्थितिः) means the conviction resting on the direct assertions of tantra (shastra) standing for the teachings in connection with things related with one another. This includes the Sarvatantra and Pratitantra Siddhantas.
+
According to the Nyaya Sutra there are four kinds of Siddhantas on account of diversity among the several philosophies. They are  
 +
# Sarvatantra Siddhanta (सर्वतन्त्रम्) : A doctrine common to all philosophies
 +
# Pratitantra Siddhanta (प्रतितन्त्रम्) : A doctrine peculiar to only one philosophy
 +
# Adhikarana Siddhanta (अधिकरणः)  
 +
# Abhiyupagama Siddhanta (अभ्युपगमः) <blockquote>सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /></blockquote><blockquote>saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṁsthityarthāntarabhāvāt॥27॥ {tantrabhēdauddēśasūtram} (Nyay. Sutr. 1.1.27)</blockquote>According to the Vatsyayana Bhashya for the above Nyaya sutras<blockquote>तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः तन्त्रमितरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिकरणानुषङार्था संस्थितिरधिकरणसंस्थितिः अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः । तन्त्रभेदात्तु खलु स चतुर्विधः ।<ref name=":5">Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. ([https://archive.org/details/NyayaBhashyam-GangadharaTailanga/page/n83 Page 84 of PDF]) Benares : E. J. Lazarus & Co</ref> </blockquote>Tantrasamshitihi (तन्त्रासंस्थितिः) means the conviction resting on the direct assertions of tantra (shastra) standing for the teachings in connection with things related with one another. This includes the Sarvatantra and Pratitantra Siddhantas.
 
Adhikaranasamsthitihi (अधिकरणसंस्थितिः) is the conviction resting on implication and not on direct assertion.   
 
Adhikaranasamsthitihi (अधिकरणसंस्थितिः) is the conviction resting on implication and not on direct assertion.   
   Line 19: Line 23:  
=== सर्वतन्त्रसिद्धान्तः ॥ Sarvatantra ===
 
=== सर्वतन्त्रसिद्धान्तः ॥ Sarvatantra ===
 
A Siddhanta common to all tantras (shastras) is called Sarvatantra Siddhanta. It is that philosophical conviction, or theory, which is not incompatible with any philosophy.
 
A Siddhanta common to all tantras (shastras) is called Sarvatantra Siddhanta. It is that philosophical conviction, or theory, which is not incompatible with any philosophy.
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
+
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्} (Nyay. Sutr. 1.1.28)<ref name=":4" /></blockquote>
The Vatsayana Bhasya states the examples thus<blockquote>यथा ध्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादी भूतानि प्रमाणैरर्थस्य ग्रहणमिति। </blockquote>
+
The Vatsayana Bhasya states the examples thus<blockquote>यथा ध्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादी भूतानि प्रमाणैरर्थस्य ग्रहणमिति। (Vats. Bhas. Nyay. Sutr. 1.1.27)<ref name=":5" /> </blockquote>As for example are such statements such as "the olfactory organ and the rest are sense-organs", "odour and the rest are the objects apprehended by means of these sense-organs", "the earth and the rest are material substances", "things are cognised by means of the Instruments of Cognition".<ref name=":1">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n78 Page no 78])</ref>
    
=== प्रतितन्त्रसिद्धान्तः॥ Pratitantra ===
 
=== प्रतितन्त्रसिद्धान्तः॥ Pratitantra ===
समानतन्त्रासिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्}
+
A Siddhanta accepted by only one philosophy and is not accepted by any other Philosophy is called the Pratitantra Siddhanta. <blockquote>समानतन्त्रासिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः॥२९॥{प्रतितन्त्रसिद्धान्तलक्षणम्} (Nyay. Sutr. 1.1.28)<ref name=":4" /></blockquote>The Vatsyayana Bhasya explains through the following example <blockquote>यथा नासत आत्मलाभः न सत आत्महानं निरतिशयाश्चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणे च विशेष इति सांख्यानां पुरुषकर्मादिनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रकृतिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्नं निरुध्यतइति योगानाम् । (Vats. Bhas. Nyay. Sutr. 1.1.28)<ref name=":5" /></blockquote>For example, the following siddhantas are peculiar to the Sankhyas - "An absolute non-entity can never come into existence", "an entity can never absolutely lose its existence". The following are peculiar to the Yoga philosophy - "The entire elemental creation is die to the influence of the past deeds of men", "the defects of men and also their activity are the cause of Karma", "intelligent beings are endowed with their own respective qualities", that thing alone is produced which had no existence before", "that which is produced is destroyed".<ref name=":1" />
   −
यथा नासत आत्मलाभः न सत आत्महानं निरतिशयाश्चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणे च विशेष इति सांख्यानां पुरुषकर्मादिनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रकृतिश्च स्वगुणविशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्नं निरुध्यतइति योगानाम् ।
   
=== अधिकरणसिद्धान्तः॥ Adhikarana ===
 
=== अधिकरणसिद्धान्तः॥ Adhikarana ===
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}
+
<blockquote>यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः॥३०॥ {अधिकरणसिद्धान्तलक्षणम्}(Nyay. Sutr. 1.1.28)<ref name=":4" /></blockquote>यस्यार्थस्य सिध्दावन्येऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्ते ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिभिः। अत्रानुषङ्गिणोऽर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तां द्रव्यं गुणाधिकरणमनियतविषयाश्चेतना इति पूर्वार्थसिध्दावेतेऽर्थाः सिध्यन्ति न तैर्विना सो ऽर्थः संभवतीति।
 
  −
यस्यार्थस्य सिध्दावन्येऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्ते ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिभिः। अत्रानुषङ्गिणोऽर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तां द्रव्यं गुणाधिकरणमनियतविषयाश्चेतना इति पूर्वार्थसिध्दावेतेऽर्थाः सिध्यन्ति न तैर्विना सो ऽर्थः संभवतीति।
   
=== अभ्युपगमसिद्धान्तः॥ Abhyupagama ===
 
=== अभ्युपगमसिद्धान्तः॥ Abhyupagama ===
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}
 
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः॥३१॥ {अभ्युपगमसिद्धान्तलक्षणम्}

Navigation menu