Changes

Jump to navigation Jump to search
Line 10: Line 10:     
== सिद्धान्तभेदाः ॥ Kinds of Siddhanta ==
 
== सिद्धान्तभेदाः ॥ Kinds of Siddhanta ==
According to the Nyaya Sutra there are four kinds of Siddhantas on account of diversity among the several philosophies. They are Sarvatantra (सर्वतन्त्रम्), Pratitantra (प्रतितन्त्रम्), Adhikarana (अधिकरणः) and Abhiyupagama (अभ्युपगमः) Siddhantas.<blockquote>सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /></blockquote><blockquote>saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṁsthityarthāntarabhāvāt॥27॥ {tantrabhēdauddēśasūtram} (Nyay. Sutr. 1.1.27)</blockquote>According to the Vatsyayana Bhashya for the above Nyaya sutras<blockquote>तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः तन्त्रमितरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिकरणानुषङार्था संस्थितिरधिकरणसंस्थितिः अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः । तन्त्रभेदात्तु खलु स चतुर्विधः । </blockquote>Tantrasamshitihi (तन्त्रासंस्थितिः) means the conviction resting on the direct assertions of tantra (shastra) standing for the teachings in connection with things related with one another. This includes the Sarvatantra and Pratitantra Siddhantas.
+
According to the Nyaya Sutra there are four kinds of Siddhantas on account of diversity among the several philosophies. They are Sarvatantra (सर्वतन्त्रम्), Pratitantra (प्रतितन्त्रम्), Adhikarana (अधिकरणः) and Abhiyupagama (अभ्युपगमः) Siddhantas.<blockquote>सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्॥२७॥ {तन्त्रभेदौद्देशसूत्रम्} (Nyay. Sutr. 1.1.27)<ref name=":4" /></blockquote><blockquote>saḥ caturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṁsthityarthāntarabhāvāt॥27॥ {tantrabhēdauddēśasūtram} (Nyay. Sutr. 1.1.27)</blockquote>According to the Vatsyayana Bhashya for the above Nyaya sutras<blockquote>तन्त्रार्थसंस्थितिः तन्त्रसंस्थितिः तन्त्रमितरेतराभिसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिकरणानुषङार्था संस्थितिरधिकरणसंस्थितिः अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहः तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः । तन्त्रभेदात्तु खलु स चतुर्विधः ।<ref name=":5">Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. ([https://archive.org/details/NyayaBhashyam-GangadharaTailanga/page/n83 Page 84 of PDF]) Benares : E. J. Lazarus & Co</ref> </blockquote>Tantrasamshitihi (तन्त्रासंस्थितिः) means the conviction resting on the direct assertions of tantra (shastra) standing for the teachings in connection with things related with one another. This includes the Sarvatantra and Pratitantra Siddhantas.
 
Adhikaranasamsthitihi (अधिकरणसंस्थितिः) is the conviction resting on implication and not on direct assertion.   
 
Adhikaranasamsthitihi (अधिकरणसंस्थितिः) is the conviction resting on implication and not on direct assertion.   
  

Navigation menu