Changes

Jump to navigation Jump to search
Line 16: Line 16:  
A Siddhanta common to all tantras (shastras) is called Sarvatantra Siddhanta. It is that philosophical conviction, or theory, which is not incompatible with any philosophy.
 
A Siddhanta common to all tantras (shastras) is called Sarvatantra Siddhanta. It is that philosophical conviction, or theory, which is not incompatible with any philosophy.
 
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
 
<blockquote>सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः॥२८॥ {सर्वतन्त्रसिद्धान्तलक्षणम्}</blockquote>
The Vatsayana Bhasya states the examples thus
+
The Vatsayana Bhasya states the examples thus<blockquote>यथा ध्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादी भूतानि प्रमाणैरर्थस्य ग्रहणमिति </blockquote>
यथा ध्राणादीनीन्द्रियाणि गन्धा
      
== प्रतितन्त्रसिद्धान्तः॥ Pratitantra ==
 
== प्रतितन्त्रसिद्धान्तः॥ Pratitantra ==

Navigation menu