Shrauta Yajnas (श्रौतयज्ञाः)

From Dharmawiki
Revision as of 22:28, 26 March 2018 by Fordharma (talk | contribs) (added content to new page Srauta Yajnas)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Srauta Yajnas are 14 in number. They are divided into two main groups of seven each : Haviryajnas and Somayajnas[1][2]. Gautama Dharmasutras also mention about these yajnas (8.18).

Agnihotra, is a term specifically applicable to the first and important vaidika yajnas classified among the seven Srauta karmas - हविर्यज्ञानि ॥ Haviryajnas (offering of havis is made) or homas. It is performed as a daily worship to Agni and also with an intent to fulfill any specific desire[3][4].

Gopatha Brahmana (1.5.23)[5] describes the Haviryajnas and Somayajnas as follows

अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः

अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः

Agnyadheyam and Navesti are given Gopatha Brahmana as one of the Haviryajnas, whereas according to Shabdakalpadruma[6] the following are given summarized in the tables

तत्र श्रौताग्निकृत्य- हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदेवाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ-यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ-पशुबन्धः ६ सौत्रामणिः ७ ।

श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३ षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ ।

Agnyadhana is also a haviryajna according to Gautama Dharmasurtras (1.8.20)

अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ॥

Here we see instead of Pindapitryajna Agnyadheya (also called Agnyadhana) yajna as one of the seven Haviryajnas.

हविर्यज्ञाः ॥ Haviryajnas

There are 7 Haviryajnas.

  1. Purkayastha, Dipanjona (2014) Ph. D Thesis from Assam University : A Study of the Asvalayana srauta sutra with reference to the principal sacrifices
  2. Introduction to Rituals (Vedic Heritage Portal)
  3. http://www.hindupedia.com/en/Agnihotra#cite_note-1
  4. Venkateswara Rao. Potturi (2010) Paaramaathika Padakosam Hyderabad: Msko Books
  5. Gopatha Brahmana (Purvabhara Prapathaka 5)
  6. Shabdakalpadruma (See Haviryajnas under Yaga)